References

ÅK, 2, 1, 197.1
  capalā bahubhedā ca sarvalohasvarūpataḥ /Context
ÅK, 2, 1, 198.2
  sattvalohasvarūpāste haritalohabhāk //Context
RArṇ, 1, 17.2
  jīvanmuktisvarūpaṃ tu devadeva śrutaṃ mayā /Context
RArṇ, 7, 72.1
  gandhako hi svabhāvena rasarūpaḥ svarūpataḥ /Context
RCūM, 11, 62.3
  nīlāñjanaṃ hi teṣāṃ ca svarūpamiha varṇyate //Context
RCūM, 3, 16.1
  cālinī trividhā proktā tatsvarūpaṃ ca kathyate /Context
RCūM, 4, 85.1
  svarūpasya vināśena piṣṭatāpādanaṃ hi yat /Context
RCūM, 4, 86.1
  svedātapādiyogena svarūpāpādanaṃ hi yat /Context
RMañj, 1, 3.1
  he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho /Context
RPSudh, 1, 44.2
  svarūpasya vināśena mūrcchanaṃ tadihocyate /Context
RRS, 11, 80.1
  yukto'pi bāhyadrutibhiśca sūto bandhaṃgato vā bhasitasvarūpaḥ /Context
RRS, 3, 101.3
  nīlāñjanaṃ ca teṣāṃ hi svarūpamiha varṇyate //Context
RRS, 7, 10.1
  cālanī trividhā proktā tatsvarūpaṃ ca kathyate /Context
RRS, 8, 65.1
  svedātapādiyogena svarūpāpādanaṃ hi yat /Context
RRS, 8, 66.1
  svarūpasya vināśena piṣṭatvād bandhanaṃ hi tat /Context