Fundstellen

RArṇ, 11, 87.1
  palāśabhasmāpāmārgo yavakṣāraśca kāñjikam /Kontext
RArṇ, 11, 158.1
  ruruṇā dānavendreṇa bhakṣito bhasmasūtakaḥ /Kontext
RArṇ, 11, 205.1
  kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ bhasmanibhaṃ tathā /Kontext
RArṇ, 11, 205.2
  capalatvaṃ yadā naṣṭaṃ bhasmasūtasya lakṣaṇam //Kontext
RArṇ, 12, 1.3
  kena vā bhasmasūtaḥ syāt kena vā khoṭabandhanam //Kontext
RArṇ, 12, 48.0
  tadbhasma tāmrapiṣṭaṃ tu triguṇaṃ tena nirvahet //Kontext
RArṇ, 12, 55.2
  daśavāraṃ niṣiktaṃ tu bhasmākāraṃ hi jāyate //Kontext
RArṇ, 12, 56.1
  taddhemapakvabījaṃ tu tena bhasmasamaṃ kuru /Kontext
RArṇ, 12, 76.1
  na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ /Kontext
RArṇ, 12, 85.2
  vajrabhasma hemabhasma tadvai ekatra bandhayet //Kontext
RArṇ, 12, 85.2
  vajrabhasma hemabhasma tadvai ekatra bandhayet //Kontext
RArṇ, 12, 304.1
  athavā taṃ rasaṃ hemnā hemabhasma tato balī /Kontext
RArṇ, 12, 340.1
  kārayedbhasma sūtaṃ tu kāñcanaṃ tatra sūtakam /Kontext
RArṇ, 12, 340.2
  tadbhasma sūtake jāryaṃ rasendrasya same samam //Kontext
RArṇ, 12, 341.2
  tadvajraṃ jāyate bhasma sindūrāruṇasaṃnibham //Kontext
RArṇ, 12, 342.1
  tadbhasma jārayate sūte triguṇe tu surārcite /Kontext
RArṇ, 14, 3.1
  vajrabhasma tu bhāgaikaṃ bhāgāḥ śuddharasās trayaḥ /Kontext
RArṇ, 14, 56.1
  vajrabhasma tathā sūtaṃ kāñcanena samanvitam /Kontext
RArṇ, 14, 60.2
  guñjāmātraṃ tu tadbhasma madhvājyena tu lehayet //Kontext
RArṇ, 14, 62.1
  tadbhasmapalam ekaṃ tu palaikaṃ gandhakasya ca /Kontext
RArṇ, 14, 79.2
  tadbhasma tu punaḥ paścāt madhyamāmlena mardayet //Kontext
RArṇ, 14, 80.2
  tadbhasma jāyate divyaṃ sindūrāruṇasaṃnibham //Kontext
RArṇ, 14, 84.1
  tadbhasmapalamekaṃ tu palamekaṃ tu gandhakam /Kontext
RArṇ, 14, 86.2
  puṭena jāyeta bhasma sindūrāruṇasaṃnibham //Kontext
RArṇ, 14, 87.1
  tadbhasma tu punaḥ paścād gopittena tu mardayet /Kontext
RArṇ, 14, 89.1
  tadbhasmabhāgamekaṃ tu bhāgaikaṃ hemagolakam /Kontext
RArṇ, 14, 90.2
  anena kramayogeṇa vaṅgabhasma prajāyate //Kontext
RArṇ, 14, 95.2
  tataśca jāyate bhasma śaṅkhakundendusaṃnibham //Kontext
RArṇ, 14, 96.1
  tadbhasma palamekaṃ tu palamekaṃ tu gandhakam /Kontext
RArṇ, 14, 101.1
  tadbhasmapalamekaṃ tu palaikaṃ gandhakasya ca /Kontext
RArṇ, 14, 104.1
  tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham /Kontext
RArṇ, 14, 104.2
  tadbhasma kārayet khoṭaṃ tīkṣṇena dvaṃdvitaṃ saha //Kontext
RArṇ, 14, 105.2
  tadbhasma jārayet paścāt sāraṇātrayasāritam //Kontext
RArṇ, 14, 106.2
  bhasmasūtapalaikaṃ tu śuddhaṃ vaṅgaṃ pralepayet //Kontext
RArṇ, 14, 116.2
  tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //Kontext
RArṇ, 14, 117.1
  sāmudraṃ triphalaṃ devi bhasmamadhye pradāpayet /Kontext
RArṇ, 14, 118.2
  tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham //Kontext
RArṇ, 14, 120.2
  tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //Kontext
RArṇ, 14, 121.1
  bhasmasūtapalaikaṃ ca vaṅgabhasmapaladvayam /Kontext
RArṇ, 14, 121.2
  dve pale mṛtatārasya sattvabhasmapaladvayam //Kontext
RArṇ, 14, 124.2
  siddhaṃ bhasma bhavellohaśalākena ca cālayet //Kontext
RArṇ, 14, 129.0
  tadbhasma tu punaḥ paścāt dīpayantreṇa pācayet //Kontext
RArṇ, 14, 140.1
  vajrabhasma snuhīkṣīre puṭitaṃ daśabhiḥ puṭaiḥ /Kontext
RArṇ, 14, 146.2
  tadbhasma mardayet paścāt svarṇapattrarasena tu //Kontext
RArṇ, 15, 13.1
  tārasya jāyate bhasma viśuddhasphaṭikākṛti /Kontext
RArṇ, 15, 13.2
  tadbhasma melayet sūte samabhāge vicakṣaṇaḥ //Kontext
RArṇ, 15, 18.2
  śuddhaṃ bhasma bhavet sarvaṃ punarhemaśataṃ kṣipet /Kontext
RArṇ, 15, 18.3
  tadbhasma jāyate kṣipraṃ śuddhahemasamaprabham //Kontext
RArṇ, 15, 19.1
  tadbhasma rasarāje tu punarhemnā ca melayet /Kontext
RArṇ, 15, 23.2
  ekatra mardayet tāvad yāvadbhasma tu jāyate //Kontext
RArṇ, 15, 26.2
  ekatra mardayet tāvad yāvad bhasma prajāyate //Kontext
RArṇ, 15, 38.4
  bhasmoddhūlitasarvāṅgo mantradhyānaparāyaṇaḥ /Kontext
RArṇ, 15, 45.1
  tenaiva bhasma saṃmiśrya kṛṣṇābhrakasamaṃ bhavet /Kontext
RArṇ, 15, 46.2
  tacchuddhaṃ bhasma sevyaṃ syāt guñjāmānaṃ tu maṇḍalam //Kontext
RArṇ, 15, 80.1
  taṃ punaścūrṇayitvā tu puṭedbhasma prajāyate /Kontext
RArṇ, 15, 84.2
  bhāvayecchatavārāṃstu jīvabhasma tu gacchati //Kontext
RArṇ, 15, 164.1
  khoṭaḥ poṭastathā bhasma dhūliḥ kalkaśca pañcamaḥ /Kontext
RArṇ, 16, 75.1
  tadbhasma nāgaikayutaṃ hemapattraṃ tu tatsamam /Kontext
RArṇ, 17, 123.1
  yāvacchuddhaṃ bhavettāvatpuṭellavaṇabhasmanā /Kontext
RArṇ, 17, 137.2
  gośakṛdbhasmaliptaṃ tat samabhāgaṃ pralepayet //Kontext
RArṇ, 17, 139.1
  nāgāsthibhasmakalkena mūṣāṃ liptvā vicakṣaṇaḥ /Kontext
RArṇ, 4, 16.1
  garbhayantraṃ pravakṣyāmi piṣṭikābhasmakāraṇam /Kontext
RArṇ, 4, 19.2
  ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet //Kontext
RArṇ, 4, 42.1
  tilabhasma dvir aṃśaṃ tu iṣṭakāṃśasamanvitam /Kontext
RArṇ, 6, 83.2
  taptaṃ niṣecayet pīṭhe yāvattadbhasmatāṃ gatam //Kontext
RArṇ, 7, 102.2
  sabhasmalavaṇā hema śodhayet puṭapākataḥ //Kontext
RArṇ, 7, 122.1
  triḥsaptakṛtvo gomūtre jvālinībhasma gālitam /Kontext
RArṇ, 7, 123.1
  triḥsaptakṛtvo niculabhasmanā bhāvitena tu /Kontext
RArṇ, 7, 149.2
  mārayet puṭapākena nirutthaṃ bhasma jāyate //Kontext
RArṇ, 8, 30.1
  āvartya kaṭutailena bhasmāpāmārgajaṃ kṣipet /Kontext