References

RSK, 1, 17.1
  pāṭaḥ khoṭo jalaukā ca bhasmākhyaśca caturthakaḥ /Context
RSK, 1, 18.2
  jalaukā pakvabandhaḥ syādbhasma bhasmanibho bhavet //Context
RSK, 1, 18.2
  jalaukā pakvabandhaḥ syādbhasma bhasmanibho bhavet //Context
RSK, 1, 19.1
  sūtabhasma dvidhā jñeyamūrdhvagaṃ talabhasma ca /Context
RSK, 1, 26.2
  ūrdhvasthālyāṃ tu yallagnaṃ tadūrdhvaṃ bhasma siddhidam //Context
RSK, 1, 31.1
  raktavarṇaṃ bhavedbhasma dāḍimīkusumopamam /Context
RSK, 1, 33.1
  kṛṣṇavarṇaṃ bhavedbhasma devānāmapi durlabham /Context
RSK, 1, 34.1
  śyāmavarṇaṃ bhavedbhasma valīpalitanāśanam /Context
RSK, 1, 35.2
  kāñjike mardayitvāgnau puṭanād bhasmatāṃ vrajet //Context
RSK, 1, 37.2
  tyaktvā toyaṃ raso grāhyaḥ pātrastho bhasmasūtakaḥ //Context
RSK, 1, 41.1
  pārado bhasmatām itthaṃ puṭenaikena gacchati /Context
RSK, 2, 8.2
  triṃśadvanotpalairagnau saptadhā bhasmatāṃ vrajet //Context
RSK, 2, 12.2
  etadbhasmāmlalipto'sistāmravarṇastadā mṛtiḥ //Context
RSK, 2, 19.2
  jāyate tripuṭād bhasma vālukāyantrato'thavā //Context
RSK, 2, 28.1
  yāvadbhasmatvamāyāti tataḥ khalve satālakam /Context
RSK, 2, 29.2
  vaṅgabhasma nirutthaṃ tat pāṇḍumehagadāpaham //Context
RSK, 2, 31.1
  vaṅgavannāgabhasmāpi kṛtvādau tatsamāṃ śilām /Context
RSK, 2, 32.2
  nāgabhasma nirutthaṃ tadvaṅgabhasmaguṇādhikam //Context
RSK, 2, 32.2
  nāgabhasma nirutthaṃ tadvaṅgabhasmaguṇādhikam //Context
RSK, 2, 33.1
  mṛtaṃ vaṅgaṃ ca nāgaṃ ca rasabhasma samaṃ guṇaiḥ /Context