References

RCūM, 10, 67.1
  bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito vallonmitaḥ sevitaḥ /Context
RCūM, 10, 68.1
  sūtabhasmārdhasaṃyuktaṃ nīlavaikrāntabhasmakam /Context
RCūM, 10, 89.1
  saṭaṅkalakucadrāvair meṣaśṛṅgasya bhasmanā /Context
RCūM, 10, 92.2
  tārabhasma daśāṃśena tāvadvaikrāntakaṃ mṛtam //Context
RCūM, 10, 125.2
  tadbhasma mṛtakāntena samena saha yojitam //Context
RCūM, 11, 48.1
  bhasmanācchādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam /Context
RCūM, 12, 34.2
  niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet //Context
RCūM, 12, 37.1
  saptavāraṃ paridhmātaṃ vajrabhasma bhavet khalu /Context
RCūM, 12, 38.2
  vajraṃ bhasmatvamāyāti karmavajjñānavahninā //Context
RCūM, 13, 1.1
  sujātiguṇamāṇikyabhasma karṣamitaṃ śubham /Context
RCūM, 13, 5.1
  māṇikyādīni bhasmāni kṣiptvā tatra vimiśrayet /Context
RCūM, 13, 10.1
  triguṇaṃ kāntajaṃ bhasma vyomasattvaṃ caturguṇam /Context
RCūM, 13, 12.1
  vidrāvya pūrvavad bhasma muktādīnāṃ parikṣipet /Context
RCūM, 13, 20.1
  catuṣpalaṃ pravālasya bhasmano mṛtatārakam /Context
RCūM, 13, 23.2
  pravālādīni bhasmāni vinikṣipya vimiśrya ca //Context
RCūM, 13, 30.1
  tārkṣyabhasma tu śāṇaikaṃ vajrabhasma tadardhakam /Context
RCūM, 13, 30.1
  tārkṣyabhasma tu śāṇaikaṃ vajrabhasma tadardhakam /Context
RCūM, 13, 31.1
  lohabhasma mṛtaṃ sūtaṃ sarvamekatra mardayet /Context
RCūM, 13, 35.1
  puṣparāgodbhavaṃ bhasma palārdhapramitaṃ śubham /Context
RCūM, 13, 36.2
  vajrabhasma tadardhaṃ ca sarvatulyaṃ mṛtābhrakam //Context
RCūM, 13, 52.1
  nīlaratnakṛtaṃ bhasma palamātraṃ ca hīrakam /Context
RCūM, 13, 58.2
  puṭitvā daśavāraiśca jātaṃ bhasma palonmitam //Context
RCūM, 13, 60.2
  nirutthaṃ jāyate bhasma sarvathaiva guṇādhikam //Context
RCūM, 13, 61.2
  pūrvabhasmatrayaṃ kṣiptvā vimiśrya ca samāharet //Context
RCūM, 13, 65.2
  tadbhasmanāṣṭaśāṇena tadardhaṃ mṛtahema ca //Context
RCūM, 14, 14.1
  lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā /Context
RCūM, 14, 16.1
  luṅgāmbubhasmasūtena mriyante daśabhiḥ puṭaiḥ /Context
RCūM, 14, 20.1
  kuṅkumābhaṃ bhavedbhasma yojyaṃ rasarasāyane /Context
RCūM, 14, 23.1
  etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim /Context
RCūM, 14, 32.1
  kharpare bhasmacūrṇābhyāṃ paritaḥ pālikāṃ caret /Context
RCūM, 14, 37.1
  triṃśadvāreṇa tattāraṃ bhasma saṃjāyatetarām /Context
RCūM, 14, 46.1
  pañcadoṣavinirmuktaṃ bhasmayogyaṃ ca jāyate /Context
RCūM, 14, 49.1
  niṣkvāthya kāñjike yāmaṃ bhasmanā pariśodhya ca /Context
RCūM, 14, 54.2
  utkvāthya bhasmanā mṛjya jalaiḥ prakṣālya sāraghaiḥ //Context
RCūM, 14, 61.2
  tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam //Context
RCūM, 14, 106.2
  śoṇitaṃ jāyate bhasma kṛtasindūravibhramam //Context
RCūM, 14, 108.2
  raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham //Context
RCūM, 14, 116.1
  kālalohena kāntena bhasmaitatparikalpayet /Context
RCūM, 14, 116.2
  anyalohakṛtaṃ bhasma naitādṛśaguṇātmakam //Context
RCūM, 14, 117.2
  viṃśatiḥ puṭitaṃ vārānnirutthaṃ bhasma jāyate //Context
RCūM, 14, 118.1
  tadaṣṭapalikaṃ bhasma mūtrair aṣṭaguṇair gavām /Context
RCūM, 14, 126.2
  kṣāraiḥ sarvāyasāṃ bhasma sevitaṃ śāṇamātrataḥ //Context
RCūM, 14, 137.1
  mardayitvā caredbhasma tadrasādiṣu śasyate /Context
RCūM, 14, 138.2
  mardayitvā caredbhasma tadrasādiṣu kīrtitam //Context
RCūM, 14, 139.1
  vaṅgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam /Context
RCūM, 14, 139.1
  vaṅgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam /Context
RCūM, 14, 140.1
  bhūpālāvartabhasmātha vinikṣipya samāṃśakam /Context
RCūM, 14, 153.1
  raktaṃ tajjāyate bhasma kapotacchāyameva ca /Context
RCūM, 14, 155.1
  evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam /Context
RCūM, 14, 155.1
  evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam /Context
RCūM, 14, 155.2
  pādaṃ pādaṃ kṣipedbhasma śulbasya rajatasya ca //Context
RCūM, 14, 167.2
  rītirāyāti bhasmatvaṃ tato yojyā yathāyatham //Context
RCūM, 14, 198.1
  kathyate'ṅkolatailaṃ ca rasabhasmādinirmitau /Context
RCūM, 16, 45.1
  jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam /Context
RCūM, 16, 46.1
  siddhārthadvayamānena mūrchitas tāpyabhasmanā /Context
RCūM, 16, 47.1
  baddho vā bhasmatāṃ nītaḥ siddhārthapramito naraiḥ /Context
RCūM, 16, 79.1
  dehalohakaro vṛddho bhavedbhasmatvamāgataḥ /Context
RCūM, 4, 19.1
  tad dvayaṃ dvipalaṃ cātha tāpyabhasma paladvayam /Context
RCūM, 4, 45.2
  tāvadvāraṃ pacedyatnādyāvadbhasma prajāyate //Context
RCūM, 4, 66.2
  daśaśāṇaṃ hi tatsattvaṃ bhasmanā lavaṇena ca //Context
RCūM, 4, 67.2
  dviniṣkapramite tasmin pūrvaproktena bhasmanā //Context
RCūM, 5, 53.2
  yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam //Context
RCūM, 5, 155.2
  tad bālasūtabhasmārthaṃ kapotapuṭamucyate //Context
RCūM, 5, 157.2
  tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye //Context
RCūM, 9, 2.2
  iṣṭikā gairikaṃ loṇaṃ bhasma valmīkamṛttikā //Context
RCūM, 9, 10.2
  drāvaṇaḥ śodhanaḥ sarvalohānāṃ bhasmanāmapi //Context