References

RCint, 3, 8.2
  rakteṣṭakāniśādhūmasārorṇābhasmatumbikaiḥ /Context
RCint, 3, 174.0
  tadanu siddhatailenāplāvya bhasmāvachādanapūrvakam avatārya svāṅgaśaityaparyantam apekṣitavyamiti //Context
RCint, 3, 184.1
  nimbakvāthaṃ bhasmasūtaṃ vacācūrṇayutaṃ pibet /Context
RCint, 3, 197.1
  bhasmanastīkṣṇajīrṇasya lakṣāyuḥ palabhakṣaṇāt /Context
RCint, 3, 198.1
  bhasmanaḥ śulbajīrṇasya lakṣāyuḥ palabhakṣaṇāt /Context
RCint, 3, 199.1
  bhasmano hemajīrṇasya lakṣāyuḥ palabhakṣaṇāt /Context
RCint, 3, 201.1
  eko hi doṣaḥ sūkṣmo'sti bhakṣite bhasmasūtake /Context
RCint, 4, 17.0
  dhānyābhrabhasmaprayogasyāruṇakṛṣṇabhedena prakāradvayaṃ vilikhyate //Context
RCint, 6, 19.2
  lohānāṃ sarasaṃ bhasma sarvotkṛṣṭaṃ prakalpayet //Context
RCint, 6, 23.2
  svarṇaṃ tatsamatāpyena puṭitaṃ bhasma jāyate //Context
RCint, 6, 24.1
  hemapatrāṇi sūkṣmāṇi jambhāmbho nāgabhasmataḥ /Context
RCint, 6, 24.2
  lepataḥ puṭayogena trivāraṃ bhasmatāṃ nayet /Context
RCint, 6, 26.2
  nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //Context
RCint, 6, 29.3
  dvitripuṭairbhavedbhasma yojyamevaṃ rasādiṣu //Context
RCint, 6, 36.2
  sandhirodhaṃ dvayoḥ kuryādambubhasma vilepanam //Context
RCint, 6, 37.1
  haṇḍikāṃ paṭunāpūrya bhasmanā vā galāvadhi /Context
RCint, 6, 45.1
  ārkaṃ bhasma sthālikāyāṃ nidhāya jvālāṃ dattvā nāśayettatra gandham /Context
RCint, 7, 60.2
  taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā //Context
RCint, 7, 107.2
  sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ //Context
RCint, 8, 15.1
  bhasmasūtaṃ dvidhā gandhaṃ śataṃ kanyāmbumarditam /Context
RCint, 8, 18.1
  mṛtasūtasya pādāṃśaṃ hemabhasma prakalpayet /Context
RCint, 8, 29.1
  baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ /Context
RCint, 8, 33.1
  tatsūtake giriśalocanayugmagandhaṃ yuktyāvajārya kuru bhasma samaṃ ca tasya /Context
RCint, 8, 33.2
  vaikrāntabhasma jayapālanavāṃśakārdhaṃ sarvair viṣaṃ dviguṇitaṃ mṛditaṃ ca khalve //Context
RCint, 8, 52.1
  sūtabhasma caturbhāgaṃ lauhabhasma tathāṣṭakam /Context
RCint, 8, 52.1
  sūtabhasma caturbhāgaṃ lauhabhasma tathāṣṭakam /Context
RCint, 8, 52.2
  meghabhasma ca ṣaḍbhāgaṃ śuddhagandhasya pañcakam //Context
RCint, 8, 276.1
  gandhaṃ lauhaṃ bhasma madhvājyayuktaṃ sevyaṃ varṣaṃ vāriṇā traiphalena /Context