References

RHT, 11, 13.1
  chāgāsthibhasmanirmitamūṣāṃ kṛtvaiva mallakākārām /Context
RHT, 14, 16.2
  nipatati satvaṃ rasasākaṃ janayati tadbhasma tasyāpi //Context
RHT, 15, 9.1
  suradālībhasma galitaṃ triḥsaptakṛtvātha gojalaṃ śuṣkam /Context
RHT, 18, 8.1
  tattailārdrapaṭena sthagayet palalena bhasmanā vāpi /Context
RHT, 3, 24.1
  bhasmākāraś ca raso hemnā saha yujyate sa ca dvaṃdve /Context
RHT, 4, 23.2
  tadbhasma ca puṭavidhinā nirvyūḍhaṃ satvarañjakaṃ bhavati //Context
RHT, 5, 29.1
  rakte śatanirvyūḍhaṃ netrahitaṃ bhasma vaikrāntakaṃ cātha /Context
RHT, 5, 39.1
  kṛtvātra dīrghamūṣāṃ sudṛḍhāṃ dhmātaṃ tu bhasmagartāyām /Context
RHT, 5, 40.1
  saṃsthāpya bhasmanāto dhmātaṃ syātsvāṃgaśītalaṃ yāvat /Context
RHT, 5, 46.1
  sūtakabhasmavareṇa tu bījaṃ kṛtvā rasendrake garbhe /Context
RHT, 7, 3.1
  sarvāṅgadagdhamūlakabhasma pratigālitaṃ surabhimūtreṇa /Context
RHT, 7, 5.2
  dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ //Context