Fundstellen

ÅK, 1, 26, 157.1
  dagdhāṅgāratuṣopetamṛtsnā valmīkasambhavā /Kontext
ÅK, 1, 26, 180.1
  gārā dagdhāstuṣā dagdhā valmīkamṛttikā /Kontext
ÅK, 1, 26, 188.1
  vāśā vajralatā patraṃ valmīkasya mṛdā saha /Kontext
ÅK, 1, 26, 189.2
  valmīkamṛttikālohakiṭṭaśvetāśmanāṃ pṛthak //Kontext
ÅK, 2, 1, 286.1
  valmīkaśikharākāraṃ bhaṅge nīlotpaladyutiḥ /Kontext
BhPr, 1, 8, 136.1
  valmīkaśikharākāraṃ bhinnamañjanasannibham /Kontext
BhPr, 2, 3, 183.1
  valmīkaṃ kṣāralavaṇaṃ bhāṇḍarañjakamṛttikām /Kontext
KaiNigh, 2, 71.2
  valmīkaśikharākāraṃ bhinnamaṃjanasannibham //Kontext
RArṇ, 4, 32.1
  gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /Kontext
RArṇ, 4, 33.1
  vāsakasya ca pattrāṇi valmīkasya mṛdā saha /Kontext
RArṇ, 4, 35.1
  gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /Kontext
RArṇ, 7, 53.1
  valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti /Kontext
RājNigh, 13, 98.1
  valmīkaśikharākāraṃ bhinnanīlāñjanaprabham /Kontext
RCint, 6, 8.1
  valmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭuḥ /Kontext
RCint, 8, 5.1
  valmīkakūpatarutalarathyādevālayaśmaśāneṣu /Kontext
RCūM, 5, 104.1
  dagdhāṅgāratuṣopetā mṛtsnā valmīkasambhavā /Kontext
RCūM, 9, 2.2
  iṣṭikā gairikaṃ loṇaṃ bhasma valmīkamṛttikā //Kontext
RKDh, 1, 1, 168.1
  gāraṃ dagdhaṃ tuṣā dagdhā dagdhā valmīkamṛttikā /Kontext
RKDh, 1, 1, 176.2
  valmīkamṛttikābhāgo dvau bhāgau tuṣabhasmanaḥ /Kontext
RKDh, 1, 1, 181.1
  gaurī dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /Kontext
RKDh, 1, 1, 184.1
  valmīkamṛttikāṅgārapūraṇaṃ lohakiṭṭakam /Kontext
RKDh, 1, 1, 197.1
  valmīkamṛttikā dhūmo gairikaṃ khaṭikā paṭu /Kontext
RKDh, 1, 1, 201.1
  gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /Kontext
RKDh, 1, 1, 202.1
  vāsakasya ca patrāṇi valmīkasya mṛdā saha /Kontext
RKDh, 1, 1, 204.4
  mṛttikā cātra kaulālī valmīkamṛttikāthavā /Kontext
RKDh, 1, 2, 2.1
  valmīkākāravad vṛttām adhobhāge bṛhattarām /Kontext
RRÅ, R.kh., 2, 43.1
  tuṣadagdhasya bhāgau dvāveko valmīkamṛttikā /Kontext
RRÅ, R.kh., 8, 7.1
  valmīkamṛttikādhūmagairikaṃ ceṣṭikāpuṭe /Kontext
RRÅ, V.kh., 13, 79.1
  valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti /Kontext
RRÅ, V.kh., 20, 45.1
  valmīkamṛttikāmāṣagodhūmānāṃ ca cūrṇakam /Kontext
RRÅ, V.kh., 3, 19.2
  valmīkamṛttikāṅgārāḥ purāṇaṃ lohakiṭṭakam //Kontext
RRÅ, V.kh., 3, 22.1
  gārā dagdhāstuṣā dagdhā dagdhā valmīkamṛttikā /Kontext
RRS, 10, 10.1
  dagdhāṅgāratuṣopetā mṛtsnā valmīkamṛttikā /Kontext
RRS, 10, 81.1
  iṣṭikā gairikā loṇaṃ bhasma valmīkamṛttikā /Kontext
RRS, 3, 109.1
  valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti /Kontext