References

RRÅ, R.kh., 2, 24.1
  bhūdharākhye puṭe pacyāddaśadhā bhasmatāṃ vrajet /Context
RRÅ, R.kh., 2, 33.1
  kṣiptvā nirudhya mūṣāyāṃ bhūdharākhye puṭe pacet /Context
RRÅ, R.kh., 2, 40.2
  dinaikaṃ tatpacedyantre kacchapākhye na saṃśayaḥ //Context
RRÅ, R.kh., 5, 14.0
  mṛtyureva bhavedasya vajrākhyasya na saṃśayaḥ //Context
RRÅ, R.kh., 6, 31.1
  kuñjarākhyaiḥ puṭaiḥ sapta piṣṭvā piṣṭvā pacet punaḥ /Context
RRÅ, R.kh., 8, 100.1
  gajākhye jāyate bhasma catvāriṃśativaṅgakam /Context
RRÅ, V.kh., 12, 59.1
  ajīrṇaṃ cetpacedyaṃtre kacchapākhye dināvadhi /Context
RRÅ, V.kh., 14, 45.1
  jārayecca punaḥ sūte kacchapākhye viḍānvite /Context
RRÅ, V.kh., 14, 102.2
  tārākhyā vimalā tīkṣṇaṃ pratyekaṃ pañcabhāgikam //Context
RRÅ, V.kh., 18, 153.1
  cārayenmardayanneva kacchapākhye 'tha jārayet /Context
RRÅ, V.kh., 3, 19.1
  mardayet kārayenmūṣāṃ vajrākhyāṃ rasabandhakām /Context
RRÅ, V.kh., 4, 5.1
  vastreṇa veṣṭayed gāḍhaṃ sūtākhye lohasaṃpuṭe /Context
RRÅ, V.kh., 4, 6.2
  bhūdharākhye puṭe paktvā jīrṇe gandhaṃ punaḥ kṣipet //Context
RRÅ, V.kh., 4, 36.1
  athāsyā jāraṇā kāryā stanākhye lohasaṃpuṭe /Context
RRÅ, V.kh., 5, 2.2
  kāṃsyākhyā vimalā vāpi hemākhyā vimalāpi vā //Context
RRÅ, V.kh., 6, 120.1
  nāgapatrāṇi ruddhvātha bhūdharākhye puṭe pacet /Context
RRÅ, V.kh., 9, 118.1
  krameṇa ṣaḍguṇaṃ yāvatkacchapākhye viḍānvite /Context