Fundstellen

ÅK, 1, 25, 48.1
  guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyane /Kontext
ÅK, 1, 25, 48.2
  niṣkamātraṃ tu nāge'smin lohākhye yā drute sati //Kontext
ÅK, 1, 25, 51.2
  mṛtasya punarudbhūtiḥ sā proktotthāpanākhyayā //Kontext
ÅK, 1, 25, 82.1
  pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam /Kontext
ÅK, 1, 25, 92.2
  grāsaḥ piṇḍaḥ parīṇāmastisraścākhyāḥ parāḥ punaḥ //Kontext
ÅK, 1, 25, 106.2
  lepaḥ kṣepaśca kuntaśca śabdākhyo dhūmasaṃjñakaḥ //Kontext
ÅK, 1, 26, 53.2
  yantraṃ ḍamarukākhyaṃ tadrasabandhakṛte hitam //Kontext
ÅK, 1, 26, 178.2
  mūṣā sā musalākhyā ca cakribaddharase tathā //Kontext
ÅK, 1, 26, 236.2
  yantraṃ tallāvakākhyaṃ syānmṛdudravyasusādhane //Kontext
ÅK, 2, 1, 49.1
  haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam /Kontext
ÅK, 2, 1, 75.1
  khaṇḍākhyā caiva tadrūpaṃ vivicya parikalpyate /Kontext
ÅK, 2, 1, 91.2
  pāṣāṇabahalaḥ proktastāpyākhyo'sau guṇātmakaḥ //Kontext
ÅK, 2, 1, 92.2
  kādambaṃ kāravellākhyaṃ taṇḍulīyakasaṃjñakam //Kontext
ÅK, 2, 1, 199.1
  viṣākhyaṃ capalaṃ prāpya nirjīve tasya dāpayet /Kontext
ÅK, 2, 1, 273.2
  raktaṃ ca nāgareṇuḥ gaṇapatibhūṣā suraṅga ityākhyā //Kontext
ÅK, 2, 1, 341.1
  kācākhyaṃ lavaṇaṃ rucyamīṣatkṣāraṃ sapittalam /Kontext
BhPr, 1, 8, 127.2
  haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam //Kontext
BhPr, 1, 8, 129.1
  patrākhyaṃ tālakaṃ vidyādguṇāḍhyaṃ tadrasāyanam /Kontext
BhPr, 2, 3, 36.3
  dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi //Kontext
KaiNigh, 2, 123.1
  yavakṣāraḥ svarjikākhyaṣṭaṃkaṇastilanālajaḥ /Kontext
MPālNigh, 4, 46.1
  sphaṭikākhyā mṛtā bāṣpī kakṣī saurāṣṭrasambhavā /Kontext
MPālNigh, 4, 47.1
  sphaṭikākhyā kaṣāyoṣṇā kaphapittaviṣavraṇān /Kontext
RAdhy, 1, 67.1
  yantro ḍamarukākhyo'sau tathā vidyādharābhidhaḥ /Kontext
RAdhy, 1, 141.1
  yavākhyākadalīśigruciñcāphalapunarnavā /Kontext
RAdhy, 1, 304.1
  gandhakāmalasārākhyo haritālo manaḥśilā /Kontext
RArṇ, 12, 101.2
  gajendrākhyaṃ puṭaṃ dattvā saptadhā baddhatāṃ nayet //Kontext
RArṇ, 12, 225.1
  mūṣākhye veṇuyantre ca trivāramapi bhāvayet /Kontext
RArṇ, 12, 261.2
  tasmāduttarato devi kampākhyaṃ nagaraṃ param //Kontext
RArṇ, 12, 262.2
  praṇītākhyā nadī tatra snātvā vai sādhakottamaḥ /Kontext
RArṇ, 12, 282.1
  śrīśaile śrīvanaprānte paryaṅkākhye śilātale /Kontext
RArṇ, 14, 23.0
  śrīṃ hrīṃ aiṃ ramā śaktiśca tārākhyo mantro'yaṃ sarvasiddhidaḥ //Kontext
RArṇ, 6, 123.0
  śṛṇu devi mahābhāge vaikrāntākhyaṃ mahārasam //Kontext
RArṇ, 7, 64.0
  tato devagaṇairuktaṃ gandhakākhyo bhavatvayam //Kontext
RArṇ, 8, 23.1
  saṃkarākhyaṃ tu durmelyaṃ priye mṛdukharāhvayam /Kontext
RArṇ, 9, 6.2
  viḍo vahnimukhākhyo'yaṃ lohānāṃ jāraṇe priye //Kontext
RājNigh, 13, 38.1
  syād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt /Kontext
RājNigh, 13, 38.1
  syād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt /Kontext
RājNigh, 13, 187.2
  hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyānti santaḥ //Kontext
RCint, 3, 177.1
  karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam /Kontext
RCint, 5, 3.0
  gandhakamatra navanītākhyamupādeyam //Kontext
RCint, 7, 64.1
  kuñjarākhyairmṛtiṃ yāti vaikrāntaṃ saptabhistathā /Kontext
RCint, 8, 98.1
  jīrṇe lauhe tvapatati cūrṇaṃ bhuñjīta siddhisārākhyam /Kontext
RCint, 8, 99.2
  trivṛtābhāgau nimbūbhāvyaṃ syāt siddhisārākhyam //Kontext
RCint, 8, 124.2
  karikarṇacchadamūlaśatāvarīkeśarājākhyaiḥ //Kontext
RCint, 8, 161.1
  kṛṣṇābhram bhekavapur vajrākhyaṃ caikapatrakaṃ kṛtvā /Kontext
RCint, 8, 167.2
  suviśuddhe'hani puṇye tadamṛtamādāya lauhākhyam //Kontext
RCint, 8, 244.1
  elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram /Kontext
RCūM, 10, 6.2
  tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ //Kontext
RCūM, 10, 14.2
  tairdiṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave //Kontext
RCūM, 10, 130.2
  pāṣāṇabahulaḥ proktastāpyākhyo'sau guṇālpakaḥ //Kontext
RCūM, 11, 4.1
  raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ /Kontext
RCūM, 11, 32.1
  haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñitam /Kontext
RCūM, 11, 54.2
  khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate //Kontext
RCūM, 11, 69.2
  tatraikaṃ nalikākhyaṃ hi tadanyadreṇukaṃ matam //Kontext
RCūM, 11, 96.2
  taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat //Kontext
RCūM, 11, 97.3
  viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇaṃ matam //Kontext
RCūM, 11, 107.1
  hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ /Kontext
RCūM, 12, 31.1
  puṭet puṭairvarāhākhyaistriṃśadvāraṃ tataḥ param /Kontext
RCūM, 14, 151.1
  arjunākhyasya vṛkṣasya mahārājagirerapi /Kontext
RCūM, 14, 179.2
  tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam //Kontext
RCūM, 4, 50.1
  guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyanam /Kontext
RCūM, 4, 53.2
  mṛtasya punarudbhūtiḥ sā coktotthāpanākhyayā //Kontext
RCūM, 4, 82.2
  pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam //Kontext
RCūM, 4, 93.1
  grāsaḥ piṇḍaḥ parīṇāmaḥ tisraścākhyāḥ parāḥ smṛtāḥ /Kontext
RCūM, 4, 107.1
  lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ /Kontext
RCūM, 5, 4.3
  dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi //Kontext
RCūM, 5, 126.2
  mūṣā sā muśalākhyā syāccakrībaddharase hitā //Kontext
RCūM, 5, 143.2
  tiryakpradhamanākhyā ca mṛdudravyaviśodhinī //Kontext
RCūM, 5, 161.2
  yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane //Kontext
RHT, 11, 8.1
  āyasaśalākikābhyām advandvākhyaiśca saṅkarākhyaiśca /Kontext
RHT, 11, 8.1
  āyasaśalākikābhyām advandvākhyaiśca saṅkarākhyaiśca /Kontext
RHT, 3, 29.1
  no previewKontext
RHT, 9, 5.2
  uparasasaṃjñakamidaṃ syāt śikhiśaśinau sāralohākhyau //Kontext
RKDh, 1, 1, 37.1
  etadeva bhāṇḍasampuṭapratipādanāḍḍamarukākhyaṃ yantram /Kontext
RKDh, 1, 1, 61.1
  patanti yena tadyantraṃ siddhasārākhyam īritam /Kontext
RKDh, 1, 1, 180.2
  mardayetkalpayenmūṣāṃ vajrākhyāṃ rasabandhane //Kontext
RKDh, 1, 2, 7.1
  śrīnāthākhyā tathā culhī jāraṇe bahubhirmukhaiḥ /Kontext
RKDh, 1, 2, 29.2
  yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane //Kontext
RMañj, 3, 47.1
  kuñjarākhye puṭe pācyaṃ saptavāraṃ punaḥ punaḥ /Kontext
RMañj, 4, 1.2
  kālakūṭaṃ mayūrākhyaṃ bindukaṃ saktukaṃ tathā //Kontext
RMañj, 4, 4.2
  mayūrābhaṃ mayūrākhyaṃ binduvad bindukaḥ smṛtaḥ //Kontext
RMañj, 6, 79.2
  khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ //Kontext
RMañj, 6, 90.2
  jvarāṅkuśo'yaṃ ravisundarākhyo jvarānnihantyaṣṭavidhān samagrān //Kontext
RMañj, 6, 163.2
  rasavajraṃ kapāṭākhyaṃ māṣaikaṃ madhunā lihet //Kontext
RMañj, 6, 177.2
  triguṇākhyo raso nāma tripakṣātkampavātanut //Kontext
RMañj, 6, 188.2
  ayamagnikumārākhyo raso mātrāsya raktikā //Kontext
RMañj, 6, 216.1
  trinetrākhyo raso nāmnā māṣaikaṃ madhusarpiṣā /Kontext
RMañj, 6, 275.2
  bhūdharākhye puṭe pācyaṃ dinaikaṃ tu vicūrṇayet //Kontext
RPSudh, 1, 144.1
  dhūmākhyaḥ śabdavedhaḥ syādevaṃ pañcavidhaḥ smṛtaḥ /Kontext
RPSudh, 10, 3.2
  khalvaṃ ḍamarukākhyaṃ ca cipiṭākhyaṃ tulābhidham //Kontext
RPSudh, 10, 3.2
  khalvaṃ ḍamarukākhyaṃ ca cipiṭākhyaṃ tulābhidham //Kontext
RPSudh, 10, 7.1
  kūpīyantraṃ pālikākhyaṃ dīpikāyantrakaṃ tathā /Kontext
RPSudh, 10, 29.2
  mūṣā sā musalākhyā syāccakrībaddharase hitā //Kontext
RPSudh, 10, 40.2
  tiryakpradhamanākhyā ca mṛdusatvasya pātanī //Kontext
RPSudh, 10, 52.2
  yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane //Kontext
RPSudh, 2, 15.1
  lāvakākhye puṭe samyak kramavṛddhyā śataṃ puṭet /Kontext
RPSudh, 2, 79.2
  lāvakākhyaiḥ sumatimān śobhanaḥ sūryakāntivat /Kontext
RPSudh, 5, 80.2
  taṭe tapatyāḥ saṃjātaṃ tāpyākhyaṃ mākṣikaṃ vadet //Kontext
RPSudh, 6, 2.1
  tālakaṃ dvividhaṃ proktaṃ dalākhyaṃ cāśmasaṃjñitam /Kontext
RPSudh, 6, 3.1
  dalākhyaṃ tālakaṃ tacca bahusatvaṃ rasāyanam /Kontext
RPSudh, 6, 24.1
  sauvīrākhyaṃ cāṃjanaṃ dhūmavarṇaṃ pittāsraghnaṃ chardihidhmāvraṇaghnam /Kontext
RPSudh, 6, 63.1
  kāsīsaṃ prathamaṃ hi saikatamidaṃ puṣpākhyamanyattathā /Kontext
RPSudh, 6, 64.2
  puṣpākhyaṃ hyaparaṃ guṇaiśca sahitaṃ sevyaṃ sadā rogahṛt //Kontext
RPSudh, 6, 70.1
  uddiṣṭaṃ navasārākhyaṃ lavaṇaṃ cullikābhidham /Kontext
RPSudh, 6, 77.1
  daradaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ /Kontext
RRÅ, R.kh., 2, 24.1
  bhūdharākhye puṭe pacyāddaśadhā bhasmatāṃ vrajet /Kontext
RRÅ, R.kh., 2, 33.1
  kṣiptvā nirudhya mūṣāyāṃ bhūdharākhye puṭe pacet /Kontext
RRÅ, R.kh., 2, 40.2
  dinaikaṃ tatpacedyantre kacchapākhye na saṃśayaḥ //Kontext
RRÅ, R.kh., 5, 14.0
  mṛtyureva bhavedasya vajrākhyasya na saṃśayaḥ //Kontext
RRÅ, R.kh., 6, 31.1
  kuñjarākhyaiḥ puṭaiḥ sapta piṣṭvā piṣṭvā pacet punaḥ /Kontext
RRÅ, R.kh., 8, 100.1
  gajākhye jāyate bhasma catvāriṃśativaṅgakam /Kontext
RRÅ, V.kh., 12, 59.1
  ajīrṇaṃ cetpacedyaṃtre kacchapākhye dināvadhi /Kontext
RRÅ, V.kh., 14, 45.1
  jārayecca punaḥ sūte kacchapākhye viḍānvite /Kontext
RRÅ, V.kh., 14, 102.2
  tārākhyā vimalā tīkṣṇaṃ pratyekaṃ pañcabhāgikam //Kontext
RRÅ, V.kh., 18, 153.1
  cārayenmardayanneva kacchapākhye 'tha jārayet /Kontext
RRÅ, V.kh., 3, 19.1
  mardayet kārayenmūṣāṃ vajrākhyāṃ rasabandhakām /Kontext
RRÅ, V.kh., 4, 5.1
  vastreṇa veṣṭayed gāḍhaṃ sūtākhye lohasaṃpuṭe /Kontext
RRÅ, V.kh., 4, 6.2
  bhūdharākhye puṭe paktvā jīrṇe gandhaṃ punaḥ kṣipet //Kontext
RRÅ, V.kh., 4, 36.1
  athāsyā jāraṇā kāryā stanākhye lohasaṃpuṭe /Kontext
RRÅ, V.kh., 5, 2.2
  kāṃsyākhyā vimalā vāpi hemākhyā vimalāpi vā //Kontext
RRÅ, V.kh., 6, 120.1
  nāgapatrāṇi ruddhvātha bhūdharākhye puṭe pacet /Kontext
RRÅ, V.kh., 9, 118.1
  krameṇa ṣaḍguṇaṃ yāvatkacchapākhye viḍānvite /Kontext
RRS, 10, 31.2
  mūṣā sā mūsalākhyā syāccakribaddharase hitā //Kontext
RRS, 10, 63.2
  yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane //Kontext
RRS, 2, 6.2
  tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ //Kontext
RRS, 2, 14.2
  tair dṛṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave //Kontext
RRS, 2, 76.2
  pāṣāṇabahalaḥ proktastārākhyo 'lpaguṇātmakaḥ //Kontext
RRS, 3, 10.2
  tato devagaṇairuktaṃ gandhakākhyo bhavatvayam //Kontext
RRS, 3, 16.1
  raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ /Kontext
RRS, 3, 91.2
  khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate //Kontext
RRS, 3, 113.2
  tatraikaṃ nālikākhyaṃ hi tadanyadreṇukaṃ matam //Kontext
RRS, 3, 135.2
  taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat //Kontext
RRS, 3, 136.3
  viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇam matam //Kontext
RRS, 3, 147.0
  hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ //Kontext
RRS, 4, 5.2
  puṣparāgaḥ savajrākhyaḥ pañca ratnavarāḥ smṛtāḥ //Kontext
RRS, 4, 37.1
  puṭetpuṭairvarāhākhyaistriṃśadvāraṃ tataḥ param /Kontext
RRS, 5, 212.2
  tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam //Kontext
RRS, 8, 42.0
  mṛtasya punarudbhūtiḥ samproktotthāpanākhyayā //Kontext
RRS, 8, 62.2
  pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam //Kontext
RRS, 8, 73.0
  grāsaḥ piṇḍaḥ pariṇāmastisraścākhyāḥ parā punaḥ //Kontext
RRS, 8, 90.0
  lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ //Kontext
RRS, 9, 57.2
  yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam //Kontext
RSK, 1, 17.1
  pāṭaḥ khoṭo jalaukā ca bhasmākhyaśca caturthakaḥ /Kontext
ŚdhSaṃh, 2, 12, 83.1
  mṛgāṅke hemagarbhe ca mauktikākhye'pareṣu ca /Kontext
ŚdhSaṃh, 2, 12, 83.2
  ityayaṃ lokanāthākhyo rasaḥ sarvarujo jayet //Kontext
ŚdhSaṃh, 2, 12, 136.1
  unmattākhyo raso nāmnā nasye syātsaṃnipātajit /Kontext
ŚdhSaṃh, 2, 12, 258.1
  rasaṃ vajrakapāṭākhyaṃ śāṇaikaṃ madhunā lihet /Kontext