References

ÅK, 1, 25, 48.1
  guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyane /Context
ÅK, 1, 25, 48.2
  niṣkamātraṃ tu nāge'smin lohākhye yā drute sati //Context
ÅK, 1, 25, 51.2
  mṛtasya punarudbhūtiḥ sā proktotthāpanākhyayā //Context
ÅK, 1, 25, 82.1
  pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam /Context
ÅK, 1, 25, 92.2
  grāsaḥ piṇḍaḥ parīṇāmastisraścākhyāḥ parāḥ punaḥ //Context
ÅK, 1, 25, 106.2
  lepaḥ kṣepaśca kuntaśca śabdākhyo dhūmasaṃjñakaḥ //Context
ÅK, 1, 26, 53.2
  yantraṃ ḍamarukākhyaṃ tadrasabandhakṛte hitam //Context
ÅK, 1, 26, 178.2
  mūṣā sā musalākhyā ca cakribaddharase tathā //Context
ÅK, 1, 26, 236.2
  yantraṃ tallāvakākhyaṃ syānmṛdudravyasusādhane //Context
ÅK, 2, 1, 49.1
  haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam /Context
ÅK, 2, 1, 75.1
  khaṇḍākhyā caiva tadrūpaṃ vivicya parikalpyate /Context
ÅK, 2, 1, 91.2
  pāṣāṇabahalaḥ proktastāpyākhyo'sau guṇātmakaḥ //Context
ÅK, 2, 1, 92.2
  kādambaṃ kāravellākhyaṃ taṇḍulīyakasaṃjñakam //Context
ÅK, 2, 1, 199.1
  viṣākhyaṃ capalaṃ prāpya nirjīve tasya dāpayet /Context
ÅK, 2, 1, 273.2
  raktaṃ ca nāgareṇuḥ gaṇapatibhūṣā suraṅga ityākhyā //Context
ÅK, 2, 1, 341.1
  kācākhyaṃ lavaṇaṃ rucyamīṣatkṣāraṃ sapittalam /Context
BhPr, 1, 8, 127.2
  haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam //Context
BhPr, 1, 8, 129.1
  patrākhyaṃ tālakaṃ vidyādguṇāḍhyaṃ tadrasāyanam /Context
BhPr, 2, 3, 36.3
  dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi //Context
KaiNigh, 2, 123.1
  yavakṣāraḥ svarjikākhyaṣṭaṃkaṇastilanālajaḥ /Context
MPālNigh, 4, 46.1
  sphaṭikākhyā mṛtā bāṣpī kakṣī saurāṣṭrasambhavā /Context
MPālNigh, 4, 47.1
  sphaṭikākhyā kaṣāyoṣṇā kaphapittaviṣavraṇān /Context
RAdhy, 1, 67.1
  yantro ḍamarukākhyo'sau tathā vidyādharābhidhaḥ /Context
RAdhy, 1, 141.1
  yavākhyākadalīśigruciñcāphalapunarnavā /Context
RAdhy, 1, 304.1
  gandhakāmalasārākhyo haritālo manaḥśilā /Context
RArṇ, 12, 101.2
  gajendrākhyaṃ puṭaṃ dattvā saptadhā baddhatāṃ nayet //Context
RArṇ, 12, 225.1
  mūṣākhye veṇuyantre ca trivāramapi bhāvayet /Context
RArṇ, 12, 261.2
  tasmāduttarato devi kampākhyaṃ nagaraṃ param //Context
RArṇ, 12, 262.2
  praṇītākhyā nadī tatra snātvā vai sādhakottamaḥ /Context
RArṇ, 12, 282.1
  śrīśaile śrīvanaprānte paryaṅkākhye śilātale /Context
RArṇ, 14, 23.0
  śrīṃ hrīṃ aiṃ ramā śaktiśca tārākhyo mantro'yaṃ sarvasiddhidaḥ //Context
RArṇ, 6, 123.0
  śṛṇu devi mahābhāge vaikrāntākhyaṃ mahārasam //Context
RArṇ, 7, 64.0
  tato devagaṇairuktaṃ gandhakākhyo bhavatvayam //Context
RArṇ, 8, 23.1
  saṃkarākhyaṃ tu durmelyaṃ priye mṛdukharāhvayam /Context
RArṇ, 9, 6.2
  viḍo vahnimukhākhyo'yaṃ lohānāṃ jāraṇe priye //Context
RājNigh, 13, 38.1
  syād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt /Context
RājNigh, 13, 38.1
  syād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt /Context
RājNigh, 13, 187.2
  hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyānti santaḥ //Context
RCint, 3, 177.1
  karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam /Context
RCint, 5, 3.0
  gandhakamatra navanītākhyamupādeyam //Context
RCint, 7, 64.1
  kuñjarākhyairmṛtiṃ yāti vaikrāntaṃ saptabhistathā /Context
RCint, 8, 98.1
  jīrṇe lauhe tvapatati cūrṇaṃ bhuñjīta siddhisārākhyam /Context
RCint, 8, 99.2
  trivṛtābhāgau nimbūbhāvyaṃ syāt siddhisārākhyam //Context
RCint, 8, 124.2
  karikarṇacchadamūlaśatāvarīkeśarājākhyaiḥ //Context
RCint, 8, 161.1
  kṛṣṇābhram bhekavapur vajrākhyaṃ caikapatrakaṃ kṛtvā /Context
RCint, 8, 167.2
  suviśuddhe'hani puṇye tadamṛtamādāya lauhākhyam //Context
RCint, 8, 244.1
  elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram /Context
RCūM, 10, 6.2
  tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ //Context
RCūM, 10, 14.2
  tairdiṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave //Context
RCūM, 10, 130.2
  pāṣāṇabahulaḥ proktastāpyākhyo'sau guṇālpakaḥ //Context
RCūM, 11, 4.1
  raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ /Context
RCūM, 11, 32.1
  haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñitam /Context
RCūM, 11, 54.2
  khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate //Context
RCūM, 11, 69.2
  tatraikaṃ nalikākhyaṃ hi tadanyadreṇukaṃ matam //Context
RCūM, 11, 96.2
  taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat //Context
RCūM, 11, 97.3
  viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇaṃ matam //Context
RCūM, 11, 107.1
  hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ /Context
RCūM, 12, 31.1
  puṭet puṭairvarāhākhyaistriṃśadvāraṃ tataḥ param /Context
RCūM, 14, 151.1
  arjunākhyasya vṛkṣasya mahārājagirerapi /Context
RCūM, 14, 179.2
  tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam //Context
RCūM, 4, 50.1
  guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyanam /Context
RCūM, 4, 53.2
  mṛtasya punarudbhūtiḥ sā coktotthāpanākhyayā //Context
RCūM, 4, 82.2
  pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam //Context
RCūM, 4, 93.1
  grāsaḥ piṇḍaḥ parīṇāmaḥ tisraścākhyāḥ parāḥ smṛtāḥ /Context
RCūM, 4, 107.1
  lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ /Context
RCūM, 5, 4.3
  dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi //Context
RCūM, 5, 126.2
  mūṣā sā muśalākhyā syāccakrībaddharase hitā //Context
RCūM, 5, 143.2
  tiryakpradhamanākhyā ca mṛdudravyaviśodhinī //Context
RCūM, 5, 161.2
  yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane //Context
RHT, 11, 8.1
  āyasaśalākikābhyām advandvākhyaiśca saṅkarākhyaiśca /Context
RHT, 11, 8.1
  āyasaśalākikābhyām advandvākhyaiśca saṅkarākhyaiśca /Context
RHT, 3, 29.1
  no previewContext
RHT, 9, 5.2
  uparasasaṃjñakamidaṃ syāt śikhiśaśinau sāralohākhyau //Context
RKDh, 1, 1, 37.1
  etadeva bhāṇḍasampuṭapratipādanāḍḍamarukākhyaṃ yantram /Context
RKDh, 1, 1, 61.1
  patanti yena tadyantraṃ siddhasārākhyam īritam /Context
RKDh, 1, 1, 180.2
  mardayetkalpayenmūṣāṃ vajrākhyāṃ rasabandhane //Context
RKDh, 1, 2, 7.1
  śrīnāthākhyā tathā culhī jāraṇe bahubhirmukhaiḥ /Context
RKDh, 1, 2, 29.2
  yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane //Context
RMañj, 3, 47.1
  kuñjarākhye puṭe pācyaṃ saptavāraṃ punaḥ punaḥ /Context
RMañj, 4, 1.2
  kālakūṭaṃ mayūrākhyaṃ bindukaṃ saktukaṃ tathā //Context
RMañj, 4, 4.2
  mayūrābhaṃ mayūrākhyaṃ binduvad bindukaḥ smṛtaḥ //Context
RMañj, 6, 79.2
  khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ //Context
RMañj, 6, 90.2
  jvarāṅkuśo'yaṃ ravisundarākhyo jvarānnihantyaṣṭavidhān samagrān //Context
RMañj, 6, 163.2
  rasavajraṃ kapāṭākhyaṃ māṣaikaṃ madhunā lihet //Context
RMañj, 6, 177.2
  triguṇākhyo raso nāma tripakṣātkampavātanut //Context
RMañj, 6, 188.2
  ayamagnikumārākhyo raso mātrāsya raktikā //Context
RMañj, 6, 216.1
  trinetrākhyo raso nāmnā māṣaikaṃ madhusarpiṣā /Context
RMañj, 6, 275.2
  bhūdharākhye puṭe pācyaṃ dinaikaṃ tu vicūrṇayet //Context
RPSudh, 1, 144.1
  dhūmākhyaḥ śabdavedhaḥ syādevaṃ pañcavidhaḥ smṛtaḥ /Context
RPSudh, 10, 3.2
  khalvaṃ ḍamarukākhyaṃ ca cipiṭākhyaṃ tulābhidham //Context
RPSudh, 10, 3.2
  khalvaṃ ḍamarukākhyaṃ ca cipiṭākhyaṃ tulābhidham //Context
RPSudh, 10, 7.1
  kūpīyantraṃ pālikākhyaṃ dīpikāyantrakaṃ tathā /Context
RPSudh, 10, 29.2
  mūṣā sā musalākhyā syāccakrībaddharase hitā //Context
RPSudh, 10, 40.2
  tiryakpradhamanākhyā ca mṛdusatvasya pātanī //Context
RPSudh, 10, 52.2
  yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane //Context
RPSudh, 2, 15.1
  lāvakākhye puṭe samyak kramavṛddhyā śataṃ puṭet /Context
RPSudh, 2, 79.2
  lāvakākhyaiḥ sumatimān śobhanaḥ sūryakāntivat /Context
RPSudh, 5, 80.2
  taṭe tapatyāḥ saṃjātaṃ tāpyākhyaṃ mākṣikaṃ vadet //Context
RPSudh, 6, 2.1
  tālakaṃ dvividhaṃ proktaṃ dalākhyaṃ cāśmasaṃjñitam /Context
RPSudh, 6, 3.1
  dalākhyaṃ tālakaṃ tacca bahusatvaṃ rasāyanam /Context
RPSudh, 6, 24.1
  sauvīrākhyaṃ cāṃjanaṃ dhūmavarṇaṃ pittāsraghnaṃ chardihidhmāvraṇaghnam /Context
RPSudh, 6, 63.1
  kāsīsaṃ prathamaṃ hi saikatamidaṃ puṣpākhyamanyattathā /Context
RPSudh, 6, 64.2
  puṣpākhyaṃ hyaparaṃ guṇaiśca sahitaṃ sevyaṃ sadā rogahṛt //Context
RPSudh, 6, 70.1
  uddiṣṭaṃ navasārākhyaṃ lavaṇaṃ cullikābhidham /Context
RPSudh, 6, 77.1
  daradaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ /Context
RRÅ, R.kh., 2, 24.1
  bhūdharākhye puṭe pacyāddaśadhā bhasmatāṃ vrajet /Context
RRÅ, R.kh., 2, 33.1
  kṣiptvā nirudhya mūṣāyāṃ bhūdharākhye puṭe pacet /Context
RRÅ, R.kh., 2, 40.2
  dinaikaṃ tatpacedyantre kacchapākhye na saṃśayaḥ //Context
RRÅ, R.kh., 5, 14.0
  mṛtyureva bhavedasya vajrākhyasya na saṃśayaḥ //Context
RRÅ, R.kh., 6, 31.1
  kuñjarākhyaiḥ puṭaiḥ sapta piṣṭvā piṣṭvā pacet punaḥ /Context
RRÅ, R.kh., 8, 100.1
  gajākhye jāyate bhasma catvāriṃśativaṅgakam /Context
RRÅ, V.kh., 12, 59.1
  ajīrṇaṃ cetpacedyaṃtre kacchapākhye dināvadhi /Context
RRÅ, V.kh., 14, 45.1
  jārayecca punaḥ sūte kacchapākhye viḍānvite /Context
RRÅ, V.kh., 14, 102.2
  tārākhyā vimalā tīkṣṇaṃ pratyekaṃ pañcabhāgikam //Context
RRÅ, V.kh., 18, 153.1
  cārayenmardayanneva kacchapākhye 'tha jārayet /Context
RRÅ, V.kh., 3, 19.1
  mardayet kārayenmūṣāṃ vajrākhyāṃ rasabandhakām /Context
RRÅ, V.kh., 4, 5.1
  vastreṇa veṣṭayed gāḍhaṃ sūtākhye lohasaṃpuṭe /Context
RRÅ, V.kh., 4, 6.2
  bhūdharākhye puṭe paktvā jīrṇe gandhaṃ punaḥ kṣipet //Context
RRÅ, V.kh., 4, 36.1
  athāsyā jāraṇā kāryā stanākhye lohasaṃpuṭe /Context
RRÅ, V.kh., 5, 2.2
  kāṃsyākhyā vimalā vāpi hemākhyā vimalāpi vā //Context
RRÅ, V.kh., 6, 120.1
  nāgapatrāṇi ruddhvātha bhūdharākhye puṭe pacet /Context
RRÅ, V.kh., 9, 118.1
  krameṇa ṣaḍguṇaṃ yāvatkacchapākhye viḍānvite /Context
RRS, 10, 31.2
  mūṣā sā mūsalākhyā syāccakribaddharase hitā //Context
RRS, 10, 63.2
  yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane //Context
RRS, 2, 6.2
  tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ //Context
RRS, 2, 14.2
  tair dṛṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave //Context
RRS, 2, 76.2
  pāṣāṇabahalaḥ proktastārākhyo 'lpaguṇātmakaḥ //Context
RRS, 3, 10.2
  tato devagaṇairuktaṃ gandhakākhyo bhavatvayam //Context
RRS, 3, 16.1
  raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ /Context
RRS, 3, 91.2
  khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate //Context
RRS, 3, 113.2
  tatraikaṃ nālikākhyaṃ hi tadanyadreṇukaṃ matam //Context
RRS, 3, 135.2
  taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat //Context
RRS, 3, 136.3
  viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇam matam //Context
RRS, 3, 147.0
  hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ //Context
RRS, 4, 5.2
  puṣparāgaḥ savajrākhyaḥ pañca ratnavarāḥ smṛtāḥ //Context
RRS, 4, 37.1
  puṭetpuṭairvarāhākhyaistriṃśadvāraṃ tataḥ param /Context
RRS, 5, 212.2
  tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam //Context
RRS, 8, 42.0
  mṛtasya punarudbhūtiḥ samproktotthāpanākhyayā //Context
RRS, 8, 62.2
  pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam //Context
RRS, 8, 73.0
  grāsaḥ piṇḍaḥ pariṇāmastisraścākhyāḥ parā punaḥ //Context
RRS, 8, 90.0
  lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ //Context
RRS, 9, 57.2
  yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam //Context
RSK, 1, 17.1
  pāṭaḥ khoṭo jalaukā ca bhasmākhyaśca caturthakaḥ /Context
ŚdhSaṃh, 2, 12, 83.1
  mṛgāṅke hemagarbhe ca mauktikākhye'pareṣu ca /Context
ŚdhSaṃh, 2, 12, 83.2
  ityayaṃ lokanāthākhyo rasaḥ sarvarujo jayet //Context
ŚdhSaṃh, 2, 12, 136.1
  unmattākhyo raso nāmnā nasye syātsaṃnipātajit /Context
ŚdhSaṃh, 2, 12, 258.1
  rasaṃ vajrakapāṭākhyaṃ śāṇaikaṃ madhunā lihet /Context