References

ÅK, 2, 1, 323.2
  mahiṣākṣaśca nīlaśca dantināṃ guṇadāyakau //Context
RArṇ, 7, 135.0
  dantīdanto viśeṣeṇa drāvayet salilaṃ yathā //Context
RCūM, 11, 71.1
  kecidvadanti kaṅkuṣṭhaṃ sadyo jātasya dantinaḥ /Context
RCūM, 13, 15.2
  mattadantibalopetaṃ vivāde vijayānvitam //Context
RCūM, 16, 59.1
  daśadantibalaḥ śrīmān sarvalokeṣu pūjitaḥ /Context
RPSudh, 6, 56.1
  vadanti kaṃkuṣṭhamathāpare hi sadyaḥ prasūtasya ca dantinaḥ śakṛt /Context
RRS, 3, 115.1
  kecidvadanti kaṅkuṣṭhaṃ sadyojātasya dantinaḥ /Context