Fundstellen

RCint, 8, 209.2
  nāḍīvraṇaṃ vraṇaṃ ghoraṃ gudāmayabhagandaram //Kontext
RCūM, 10, 67.2
  yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt //Kontext
RCūM, 10, 74.1
  niḥśeṣadoṣaviṣahṛd gudaśūlaśūladuṣṭāmlapittakavibandhaharaṃ hitaṃ ca /Kontext
RCūM, 10, 105.2
  pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //Kontext
RCūM, 10, 145.2
  kṣayaṃ pāṇḍuṃ ca kuṣṭhāni grahaṇīṃ gudajāṃ rujaḥ //Kontext
RCūM, 11, 74.1
  vraṇodāvarttaśūlārttigulmaplīhagudārttihṛt /Kontext
RCūM, 13, 27.2
  gudarogaṃ ca mandāgniṃ mūtravātamaśeṣataḥ //Kontext
RCūM, 13, 39.2
  gudagulmārttiśamanaṃ putrīyaṃ vṛṣyamuttamam //Kontext
RCūM, 14, 160.2
  sarvān gudajadoṣāṃśca tattadrogānupānataḥ //Kontext
RMañj, 6, 324.2
  haste pāde mukhe nābhyāṃ gudavṛṣaṇayostathā //Kontext
RPSudh, 4, 33.2
  netrarogānapi sadā kṣavajāngudajānapi //Kontext
RPSudh, 5, 75.1
  tridoṣaśamanaṃ caiva viṣahṛd gudaśūlanut /Kontext
RPSudh, 6, 59.2
  gudārtigulmavraṇaśūlahṛtparaṃ pracakṣate śāstravidaḥ purāṇāḥ //Kontext
RPSudh, 6, 68.2
  plīhaṃ gulmaṃ gude śūlaṃ mūtrakṛcchrāṇyaśeṣataḥ //Kontext
RRS, 3, 118.2
  vraṇodāvartaśūlārtigulmaplīhagudārtinut //Kontext
ŚdhSaṃh, 2, 12, 287.1
  vātāsraṃ mūtradoṣāṃśca grahaṇīṃ gudajāṃ rujam /Kontext