Fundstellen

ÅK, 2, 1, 34.2
  kṛṣṇāgaru ca kastūrī vandhyā karkoṭakī samam //Kontext
ÅK, 2, 1, 358.2
  śigruḥ kośātakī vandhyā kākamācī ca vālukā //Kontext
BhPr, 2, 3, 159.1
  tryūṣaṇaṃ triphalāvandhyākandaiḥ kṣudrādvayānvitaiḥ /Kontext
BhPr, 2, 3, 168.2
  sarpākṣīciñcikāvandhyābhṛṅgābdaiḥ svedito balī /Kontext
BhPr, 2, 3, 235.2
  śigruḥ kośātakī vandhyā kākamācī ca bālakam //Kontext
RAdhy, 1, 97.2
  sarpākṣī kṣīriṇī vandhyā matsyākṣī śaṅkhapuṣpikā //Kontext
RArṇ, 15, 126.2
  yavaciñcā tu vandhyā ca rājikā ca samanvitam //Kontext
RArṇ, 5, 22.1
  sūryāvartaśca kadalī vandhyā kośātakī tathā /Kontext
RArṇ, 6, 133.1
  vandhyācūrṇaṃ tu vaikrāntaṃ samāṃśena tu cūrṇayet /Kontext
RArṇ, 7, 89.2
  kadalīkandasāreṇa vandhyākośātakīrasaiḥ //Kontext
RCint, 3, 35.1
  sarpākṣīciñcikāvandhyābhṛṅgābdakanakāmbubhiḥ /Kontext
RCūM, 10, 59.2
  vandhyā nīrakaṇā ghanā nṛpaśamī dhvāṃkṣī kumārī varā /Kontext
RCūM, 13, 17.2
  vandhyāputrapradaṃ hyetat sūtikāmayanāśanam //Kontext
RCūM, 13, 28.1
  smaramandirajavyādhiṃ vandhyārogāṃs tvagāmayān /Kontext
RHT, 9, 8.1
  sūryāvartaḥ kadalī vandhyā kośātakī ca suradālī /Kontext
RRÅ, R.kh., 3, 34.1
  sarpākṣī kṣīriṇī vandhyā matsyākṣī śarapuṅkhikā /Kontext
RRÅ, R.kh., 4, 31.1
  kaṭutumbyudbhave kande vandhyāyāḥ kṣīrakandake /Kontext
RRÅ, R.kh., 7, 38.1
  śigru kośātakī vandhyā kākamācī ca vāyasī /Kontext
RRÅ, R.kh., 9, 26.2
  vandhyābhṛṅgīpunarnavayor gomūtraiśca dinaṃ punaḥ //Kontext
RRÅ, V.kh., 12, 45.1
  kadalī musalī śigrurvandhyāṅkollārkapīlukam /Kontext
RRÅ, V.kh., 13, 63.1
  vandhyācūrṇaṃ ca vaikrāṃtaṃ chāyāyā mardayetsamam /Kontext
RRÅ, V.kh., 18, 2.1
  pāṭhā vaṃdhyā tālamūlī nīlīsindūracitrakā /Kontext
RRÅ, V.kh., 3, 93.2
  śigruḥ kośātakī vandhyā kākamācī ca vālukam //Kontext
RRS, 11, 53.1
  sarpākṣī kṣīriṇī vandhyā matsyākṣī śaṅkhapuṣpikā /Kontext
RRS, 3, 119.1
  sūryāvartakakadalī vandhyā kośātakī ca suradālī /Kontext