References

RArṇ, 11, 145.2
  agnistho jārayellohān bandhamāyāti sūtakaḥ //Context
RArṇ, 11, 207.2
  akṣayaṃ kaṭhinaṃ śvetaṃ khoṭabandhasya lakṣaṇam //Context
RArṇ, 11, 211.2
  divyauṣadhipuṭaḥ paścāt ratnabandhamataḥ param //Context
RArṇ, 12, 27.0
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //Context
RArṇ, 12, 36.1
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /Context
RArṇ, 12, 37.2
  dinānte bandhamāyāti sarvalohāni rañjayet //Context
RArṇ, 12, 50.4
  tatkṣaṇājjāyate bandho rasasya rasakasya ca //Context
RArṇ, 12, 52.0
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //Context
RArṇ, 12, 58.0
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //Context
RArṇ, 12, 65.0
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //Context
RArṇ, 12, 112.1
  athoccaṭīṃ pravakṣyāmi rasabandhakarīṃ priye /Context
RArṇ, 12, 149.1
  dagdhārohāṃ pravakṣyāmi rasabandhakarīṃ priye /Context
RArṇ, 12, 170.2
  mardayet pāradaṃ prājño rasabandho bhaviṣyati //Context
RArṇ, 12, 193.1
  kṣetrabandhaṃ purā kṛtvā devamabhyarcya śaṃkaram /Context
RArṇ, 13, 8.1
  mūlabandhastu yo bandho vāsanābandha ucyate /Context
RArṇ, 13, 24.1
  saṃkalaiḥ saṃkalairbandhe vedhaṃ daśaguṇottaram /Context
RArṇ, 14, 1.2
  punaranyaṃ pravakṣyāmi vajrabandhaṃ sureśvari //Context
RArṇ, 14, 37.0
  punaranyaṃ pravakṣyāmi vajrabandhaṃ sudurlabham //Context
RArṇ, 14, 53.0
  anenaiva pradānena bandhameti mahārasaḥ //Context
RArṇ, 14, 157.1
  andhamūṣāgataṃ dhmātaṃ vajrabandhaṃ tu kārayet /Context
RArṇ, 14, 165.1
  uddhṛtaṃ tat prayatnena vajrabandhaṃ tu kārayet /Context
RArṇ, 15, 156.1
  ahorātraṃ trirātraṃ vā cūrṇabandho bhavettataḥ /Context
RArṇ, 15, 156.2
  taccūrṇabandhaḥ kurute vedhaṃ daśaguṇottaram //Context
RArṇ, 15, 164.2
  ete nigalagolābhyāṃ sarvabandhaphalodayāḥ //Context
RArṇ, 15, 169.0
  ukto nigalabandho 'yaṃ putrasyāpi na kathyate //Context
RArṇ, 15, 207.1
  bandhamevaṃ drutaṃ kṛtvā kurute vajrajāraṇam /Context
RArṇ, 16, 34.2
  rañjayedbaddhasūtaṃ ca vajrabandhaṃ ca rañjayet //Context
RArṇ, 16, 88.2
  baddhā tu saṃkalābandhair vaṭikā khecarī bhavet //Context
RArṇ, 16, 94.2
  puṭeṣu piṣṭikābandho golena nigalena ca //Context
RArṇ, 16, 95.0
  punaranyaṃ pravakṣyāmi cūrṇabandhaṃ sureśvari //Context
RArṇ, 5, 20.3
  indurī devadeveśi rasabandhakarāḥ priye //Context
RArṇ, 6, 43.2
  raktavarṇaṃ mahābhāge rasabandhe praśasyate //Context
RArṇ, 6, 58.2
  maricābhrakacūrṇena piṇḍībandhaṃ tu kārayet /Context
RArṇ, 6, 71.2
  rasabandhakarāḥ śīghraṃ puṃvajrāḥ suravandite //Context
RArṇ, 6, 116.1
  sukhād bandhakaraṃ hy āśu sattvaṃ muñcati tatkṣaṇāt /Context
RArṇ, 7, 26.2
  dehabandhaṃ karotyeva viśeṣād rasabandhanam //Context