Fundstellen

RCūM, 11, 94.2
  rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //Kontext
RCūM, 12, 26.2
  sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram //Kontext
RCūM, 13, 72.1
  dantabandhe tu saṃjāte vallamātramamuṃ rasam /Kontext
RCūM, 14, 201.2
  paṭaṃ ca paribaddhvā tu sandhibandhaṃ samācaret //Kontext
RCūM, 16, 3.1
  pakṣacchedamakṛtvā yo rasabandhaṃ samīhate /Kontext
RCūM, 16, 50.2
  raso'sau bandhamāyāto modayatyeva niścitam //Kontext
RCūM, 16, 82.2
  dadhivadbandhamāyāti sūtendraḥ triguṇābhrakaḥ //Kontext
RCūM, 4, 64.2
  nirudhya vajramūṣāyāṃ saṃdhibandhaṃ vidhāya ca //Kontext
RCūM, 5, 73.2
  saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ //Kontext
RCūM, 5, 74.1
  saṃdhibandhe viśuṣke ca kṣipedupari vālukāḥ /Kontext
RCūM, 5, 99.1
  mūṣāpidhānayor bandhe bandhanaṃ saṃdhilepanam /Kontext