References

ÅK, 2, 1, 291.1
  caturvidhamaphenaṃ syājjāraṇaṃ māraṇaṃ tathā /Context
BhPr, 1, 8, 79.1
  sauvarṇaṃ rājataṃ tāmramāyasaṃ taccaturvidham /Context
BhPr, 1, 8, 88.1
  kṣetrabhedena vijñeyaṃ śivavīryaṃ caturvidham /Context
BhPr, 1, 8, 116.1
  viprakṣatriyaviṭśūdrabhedāt tatsyāccaturvidham /Context
BhPr, 1, 8, 118.1
  pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham /Context
BhPr, 1, 8, 200.2
  vaiśyaḥ pīto'sitaḥ śūdro viṣa uktaścaturvidhaḥ //Context
RArṇ, 12, 277.2
  kardamāpo mahīśailaṃ śilaṃ ceti caturvidham //Context
RArṇ, 15, 32.2
  evaṃ caturvidhā varṇā vaikrānte varavarṇini //Context
RArṇ, 6, 4.1
  pinākaṃ darduraṃ nāgaṃ vajraṃ cābhraṃ caturvidham /Context
RArṇ, 6, 8.2
  anekavarṇabhedena taccaturvidhamabhrakam //Context
RArṇ, 6, 40.2
  evaṃ caturvidhaṃ kāntaṃ romakāntaṃ ca pañcamam //Context
RArṇ, 6, 68.1
  śvetā raktāstathā pītā kṛṣṇāścaiva caturvidhāḥ /Context
RājNigh, 13, 38.1
  syād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt /Context
RājNigh, 13, 70.1
  śveto raktaś ca pītaś ca nīlaś ceti caturvidhaḥ /Context
RājNigh, 13, 114.2
  caturvidhaṃ bhavettasya parīkṣā kathyate kramāt //Context
RCint, 7, 25.1
  śveto raktaśca pītaśca kṛṣṇaśceti caturvidhaḥ /Context
RCūM, 10, 4.2
  śvetādivarṇabhedena pratyekaṃ taccaturvidham //Context
RCūM, 10, 9.1
  śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham /Context
RCūM, 10, 10.1
  caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane /Context
RCūM, 12, 24.1
  śvetādivarṇabhedena tadekaikaṃ caturvidham /Context
RCūM, 15, 16.1
  evaṃ caturvidhaṃ jātaṃ śaṃkaraṃ śāṅkaraṃ mahaḥ /Context
RMañj, 3, 36.2
  pinākaṃ darduraṃ nāgaṃ vajramabhraṃ caturvidham /Context
RMañj, 6, 120.3
  pramehaviṃśatiṃ caiva aśmarīṃ ca caturvidhām //Context
RPSudh, 2, 2.1
  baṃdhaścaturvidhaḥ prokto jalaukā khoṭapāṭakau /Context
RPSudh, 2, 108.1
  caturvidhānyeva tu bandhanāni śrīsūtarājasya mayoditāni /Context
RPSudh, 5, 3.1
  kramaprāptamahaṃ vakṣye gaganaṃ tu caturvidham /Context
RPSudh, 6, 30.2
  śvetaḥ pītastathā raktaḥ kṛṣṇaśceti caturvidhaḥ //Context
RRÅ, R.kh., 2, 46.1
  śvetaṃ pītaṃ tathā raktaṃ kṛṣṇaṃ ceti caturvidham /Context
RRÅ, R.kh., 6, 2.2
  pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham //Context
RRÅ, V.kh., 13, 75.1
  caturvidhaṃ tu kāsīsaṃ raktaṃ pītaṃ sitāsitam /Context
RRÅ, V.kh., 16, 90.1
  raktā pītā sitā kṛṣṇā capalā tu caturvidhā /Context
RRS, 2, 4.2
  śvetādivarṇabhedena pratyekaṃ taccaturvidham //Context
RRS, 2, 9.1
  śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham /Context
RRS, 2, 10.1
  caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane /Context
RRS, 2, 135.1
  gauraḥ śveto 'ruṇaḥ kṛṣṇaścapalastu caturvidhaḥ /Context
RRS, 4, 31.1
  śvetādivarṇabhedena tadekaikaṃ caturvidham /Context
RRS, 5, 83.2
  evaṃ caturvidhaṃ kāntaṃ romakāntaṃ ca pañcamam //Context
RSK, 1, 17.2
  bandhaścaturvidhaḥ sūte vijñeyo bhiṣaguttamaiḥ //Context
RSK, 2, 58.1
  pītaṃ sitāsitaṃ raktamekaikaṃ khaṃ caturvidham /Context