Fundstellen

ÅK, 2, 1, 304.2
  kapardako varāṭaśca kapardaśca varāṭikā //Kontext
ÅK, 2, 1, 309.2
  kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ //Kontext
BhPr, 1, 8, 101.2
  kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ //Kontext
KaiNigh, 2, 136.1
  carācarā varāṭāśca kapardā jalaśuktayaḥ /Kontext
MPālNigh, 4, 63.2
  kapardāḥ kṣullakā jñeyā varāṭāśca varāṭikā /Kontext
RArṇ, 17, 99.2
  dantāḥ kapardāḥ kambuśca śuktayaḥ śulvavāpanāḥ //Kontext
RājNigh, 13, 4.1
  sphaṭī ca kṣullakaḥ śaṅkhau kapardaḥ śuktikā dvidhā /Kontext
RājNigh, 13, 125.1
  kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ /Kontext
RCūM, 11, 90.2
  kapardo vahnijāraśca girisindūrahiṅgulau //Kontext
RMañj, 6, 25.1
  palaṃ kapardacūrṇasya palaṃ pāradagandhayoḥ /Kontext
RMañj, 6, 153.1
  muktāsuvarṇaṃ rasagandhaṭaṅkaṇaṃ ghanaṃ kapardo'mṛtatulyabhāgam /Kontext
RRS, 3, 126.2
  kapardo vahnijāraśca girisindūrahiṅgulau //Kontext
ŚdhSaṃh, 2, 12, 60.1
  sūtāccaturguṇeṣveva kapardeṣu vinikṣipet /Kontext