References

RCūM, 14, 58.1
  imāṃ śuddhiṃ vijānāti śivo vā nandikeśvaraḥ /Context
RCūM, 15, 15.2
  ānīyate sa vijñeyaḥ pārado gadapāradaḥ //Context
RCūM, 4, 108.1
  lepavedhaḥ sa vijñeyaḥ puṭamatra ca saukaram /Context
RCūM, 5, 162.2
  puṭaṃ vijñāya dātavyamūhāpohavicakṣaṇaiḥ //Context
RCūM, 9, 1.1
  ghṛtaṃ khaṇḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam /Context
RCūM, 9, 23.2
  mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ //Context