Fundstellen

RRÅ, R.kh., 8, 7.1
  valmīkamṛttikādhūmagairikaṃ ceṣṭikāpuṭe /Kontext
RRÅ, V.kh., 11, 12.1
  gṛhadhūmeṣṭikācūrṇaṃ dagdhorṇā lavaṇaṃ guḍam /Kontext
RRÅ, V.kh., 12, 7.2
  iṣṭikāgartamadhye tu samyak śuddharasaṃ kṣipet //Kontext
RRÅ, V.kh., 12, 27.1
  madhyagartasamāyuktaṃ kārayediṣṭikādvayam /Kontext
RRÅ, V.kh., 12, 29.1
  viṃśaniṣkaṃ kṣipetsūtam ūrdhvaṃ deyāpareṣṭikā /Kontext
RRÅ, V.kh., 14, 11.1
  iṣṭikā guḍadagdhorṇā gṛhadhūmaṃ ca sarjikā /Kontext
RRÅ, V.kh., 15, 80.2
  iṣṭikāgarbhamadhye tu suśuddhaṃ pāradaṃ kṣipet //Kontext
RRÅ, V.kh., 5, 36.2
  iṣṭikā tuvarī caiva khaṭikā lavaṇaṃ tathā //Kontext