References

ÅK, 1, 26, 35.1
  dvyaṅgulaṃ valayaṃ dadyānmadhyadeśe ca kaṇṭhataḥ /Context
ÅK, 1, 26, 39.2
  sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām //Context
ÅK, 1, 26, 78.1
  kaṇṭhādho dvyaṅgule deśe jātādhāraṃ ca tatra ca /Context
ÅK, 2, 1, 89.2
  tāpyaṃ ca tāpijaṃ tārkṣyaṃ tāpīdeśasamudbhavam //Context
ÅK, 2, 1, 260.1
  saurāṣṭradeśakhanijaḥ sa hi kampillako mataḥ /Context