Fundstellen

ÅK, 2, 1, 260.1
  saurāṣṭradeśakhanijaḥ sa hi kampillako mataḥ /Kontext
ÅK, 2, 1, 260.3
  mūlāmaśūlajvaraśophahārī kaṃpillako malāpahārī //Kontext
RājNigh, 13, 99.1
  kampillako 'tha raktāṅgo recano recakastathā /Kontext
RājNigh, 13, 100.1
  kampillako virecī syāt kaṭūṣṇo vraṇanāśanaḥ /Kontext
RCūM, 11, 92.2
  saurāṣṭradeśasambhūtaḥ sa hi kampillako mataḥ //Kontext
RCūM, 11, 93.2
  mūlāmaśūlajvaraśophahārī kampillako recyagadāpahārī //Kontext
RKDh, 1, 1, 65.1
  atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam /Kontext
RRS, 3, 128.2
  saurāṣṭradeśe cotpannaḥ sa hi kampillakaḥ smṛtaḥ //Kontext
RRS, 3, 129.2
  mūlāmaśophajvaraśūlahārī kampillako recyagadāpahārī //Kontext