Fundstellen

Ã…K, 1, 26, 153.1
  cirādhmānasahā sā hi mūṣārthamatiśasyate /Kontext
Ã…K, 1, 26, 216.1
  vaṅkanālamiti proktaṃ dṛḍhādhmānāya kīrtitam /Kontext
Ã…K, 2, 1, 260.2
  pittavraṇādhmānavibandhanaghnaḥ śleṣmodarārtikrimigulmahārī /Kontext
BhPr, 1, 8, 163.2
  kṛmiśothodarādhmānagulmānāhakaphāpaham //Kontext
RājNigh, 13, 133.2
  pittahṛdrogaśūlaghnaḥ kāsādhmānavināśanaḥ //Kontext
RCūM, 11, 93.1
  pittavraṇādhmānavibandhanighnaḥ śleṣmodarārttikṛmigulmavairī /Kontext
RCūM, 14, 62.2
  jvaraṃ vināśayennÂṝṇāṃ śūlādhmānasamanvitam //Kontext
RCūM, 5, 100.2
  cirādhmānasahā sā hi mūṣārthamati śasyate /Kontext
RRS, 10, 6.2
  cirādhmānasahā sā hi mūṣārtham atiśasyate /Kontext
RRS, 11, 21.0
  yogikau nāgavaṅgau dvau tau jāḍyādhmānakuṣṭhadau //Kontext
RRS, 3, 129.1
  pittavraṇādhmānavibandhanighnaḥ śleṣmodarārtikṛmigulmavairī /Kontext
RRS, 8, 50.0
  dravyayor mardanādhmānād dvaṃdvānaṃ parikīrtitam //Kontext
RRS, 8, 84.1
  auṣadhādhmānayogena lohadhātvādikaṃ tathā /Kontext
ŚdhSaṃh, 2, 12, 140.2
  ādhmānaṃ malaviṣṭambhānudāvartaṃ ca nāśayet //Kontext
ŚdhSaṃh, 2, 12, 142.2
  triguñjaṃ recanaṃ dadyādviṣṭambhādhmānarogiṣu //Kontext