Fundstellen

RMañj, 2, 5.1
  bhasmamudrāṃ tataḥ kuryād bhiṣagvaraḥ /Kontext
RMañj, 2, 6.1
  evaṃ punaḥ punar gandhaṃ dattvā dattvā bhiṣagvaraḥ /Kontext
RMañj, 2, 25.2
  pūrayet sikatāpurair galaṃ matimān bhiṣak //Kontext
RMañj, 2, 35.2
  rasatulyaṃ gandhakaṃ ca mardayet kuśalo bhiṣak //Kontext
RMañj, 3, 77.1
  otorviṣṭhāsamaṃ tutthaṃ sakṣaudraṃ ṭaṃkaṇādbhiṣak /Kontext
RMañj, 5, 47.1
  nūtanena śarāveṇa rodhayedantare bhiṣak /Kontext
RMañj, 6, 4.2
  tattadyogasamāyuktaṃ bhiṣak sūtaṃ prayojayet //Kontext
RMañj, 6, 15.2
  guñjācatuṣṭayaṃ cāsya maricairbhakṣayedbhiṣak //Kontext
RMañj, 6, 49.2
  tataḥ suśītalaṃ grāhyaṃ tāmrapātrodarādbhiṣak //Kontext
RMañj, 6, 77.2
  śṛṅgaverānupānena dadyād guñjādvayaṃ bhiṣak //Kontext
RMañj, 6, 83.1
  tatsarvaṃ mardayet sūkṣmaṃ śuṣkaṃ yāmaṃ bhiṣagvaraḥ /Kontext
RMañj, 6, 85.1
  vidadhyātkāṃsyapātreṇa jīvayedrogiṇaṃ bhiṣak /Kontext
RMañj, 6, 162.1
  kapitthavijayādrāvairbhāvayet saptadhā bhiṣak /Kontext
RMañj, 6, 213.1
  sārdhaṃ palaṃ pradātavyaṃ cūlikālavaṇaṃ bhiṣak /Kontext
RMañj, 6, 251.2
  pathyaṃ mudgāmbuśālyannaṃ bhiṣagatra prayojayet //Kontext
RMañj, 6, 261.1
  ūrdhvādholavaṇaṃ dattvā mṛdbhāṇḍe dhārayedbhiṣak /Kontext