References

RRÅ, R.kh., 1, 25.3
  tataḥ kuryāt prayatnena rasasaṃskāram uttamam //Context
RRÅ, R.kh., 1, 32.1
  palādūnaṃ na kartavyaṃ rasasaṃskāram uttamam /Context
RRÅ, R.kh., 7, 17.1
  dolāyantre caturyāmaṃ śuddhireṣā mahottamā /Context
RRÅ, R.kh., 9, 4.1
  kāntaṃ taduttamaṃ yacca rūpyenāvartitaṃ milet /Context
RRÅ, V.kh., 1, 5.1
  datte śivapadaṃ siddhiṃ sādhakānāṃ mahottamām /Context
RRÅ, V.kh., 1, 47.1
  rasabandhe prayoge ca uttamā rasasādhane /Context
RRÅ, V.kh., 1, 49.1
  evaṃ śaktiyuto yo 'sau dīkṣayettaṃ gurūttamaḥ /Context
RRÅ, V.kh., 10, 62.2
  tataḥ pañcapuṭaiḥ pakvaṃ jāraṇe viḍamuttamam //Context
RRÅ, V.kh., 14, 52.3
  tatsarvaṃ jāyate svarṇaṃ devābharaṇamuttamam //Context
RRÅ, V.kh., 14, 76.3
  caṃdrārkaṃ jāyate svarṇaṃ devābharaṇamuttamam //Context
RRÅ, V.kh., 15, 122.2
  karoti kanakaṃ divyaṃ devābharaṇamuttamam //Context
RRÅ, V.kh., 16, 89.2
  jāyate kanakaṃ divyaṃ devābharaṇamuttamam //Context
RRÅ, V.kh., 20, 129.2
  sarvavadgrasate datte guhyākhyaṃ yogamuttamam //Context
RRÅ, V.kh., 20, 130.1
  athātaḥ sampravakṣyāmi guṭikābaṃdhamuttamam /Context
RRÅ, V.kh., 4, 93.3
  jāyate kanakaṃ divyaṃ devābharaṇamuttamam //Context
RRÅ, V.kh., 6, 9.1
  jāyate divyarūpāḍhyaṃ devābharaṇamuttamam /Context
RRÅ, V.kh., 6, 125.2
  jāyate kanakaṃ śulbaṃ devābharaṇamuttamam /Context
RRÅ, V.kh., 7, 11.1
  snuhyarkapayasā mardyaṃ nigaḍo'yaṃ mahottamaḥ /Context
RRÅ, V.kh., 7, 12.1
  unmattanīlijair drāvairmardyaḥ syānnigaḍottamaḥ /Context
RRÅ, V.kh., 7, 16.2
  vyastaṃ vātha samastaṃ vā nigaḍo'yaṃ mahottamaḥ /Context
RRÅ, V.kh., 7, 109.2
  deyo vedho bhavetsvarṇaṃ divyābharaṇamuttamam //Context
RRÅ, V.kh., 9, 28.2
  jāyate kanakaṃ divyaṃ devābharaṇamuttamam //Context
RRÅ, V.kh., 9, 113.2
  jāyate kanakaṃ divyaṃ devābharaṇamuttamam //Context
RRÅ, V.kh., 9, 129.1
  tadrasaṃ vaktramadhye tu yaḥ karoti narottamaḥ /Context