References

RRS, 3, 156.2
  rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam //Context
RRS, 4, 5.1
  padmarāgendranīlākhyau tathā marakatottamaḥ /Context
RRS, 4, 32.1
  uttamottamavarṇaṃ hi nīcavarṇaphalapradam /Context
RRS, 4, 32.1
  uttamottamavarṇaṃ hi nīcavarṇaphalapradam /Context
RRS, 4, 50.2
  mṛdu madhye lasajjyotiḥ saptadhā nīlamuttamam //Context
RRS, 5, 61.2
  gulmaplīhayakṛnmūrcchāśūlapaktyartham uttamam //Context
RRS, 5, 86.2
  uttamaṃ karṣakaṃ caiva drāvakaṃ cottamottamam //Context
RRS, 5, 86.2
  uttamaṃ karṣakaṃ caiva drāvakaṃ cottamottamam //Context
RRS, 5, 86.2
  uttamaṃ karṣakaṃ caiva drāvakaṃ cottamottamam //Context
RRS, 5, 91.2
  catuṣpañcamukhaṃ śreṣṭhamuttamaṃ sarvatomukham //Context
RRS, 5, 130.1
  ayasāmuttamaṃ siñcettaptaṃ taptaṃ varārase /Context
RRS, 5, 141.0
  pakvajambūphalacchāyaṃ kāntalohaṃ taduttamam //Context
RRS, 5, 231.1
  bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām /Context
RRS, 7, 36.1
  daśāṣṭakriyayā siddho raso'sau sādhakottamaḥ /Context
RRS, 8, 9.2
  bhavet pātanapiṣṭī sā rasasyottamasiddhidā //Context
RRS, 8, 30.2
  haṃsavat tīryate vāriṇyuttamaṃ parikīrtitam //Context
RRS, 9, 32.2
  haṃsapākaṃ samākhyātaṃ yantraṃ tad vārttikottamaiḥ //Context