Fundstellen

RCint, 2, 24.2
  saindhavaṃ dviguṇaṃ mardyaṃ nigaḍo'yaṃ mahottamaḥ //Kontext
RCint, 3, 38.2
  dīpanaṃ jāyate tasya rasarājasya cottamam //Kontext
RCint, 3, 74.2
  haṃsapākaṃ samākhyātaṃ yantraṃ tadvārttikottamaiḥ //Kontext
RCint, 3, 152.2
  yantrottamena gurubhiḥ pratipāditena svalpairdinairiha patati na vismayadhvam //Kontext
RCint, 4, 15.1
  ghṛtena madhunā lihyātkṣetrīkaraṇamuttamam /Kontext
RCint, 6, 68.1
  śatordhvam uttamaṃ kiṭṭaṃ madhyaṃ cāśītivārṣikam /Kontext
RCint, 6, 75.2
  anyai rasāyanaiścāpi prayogo hemna uttamaḥ //Kontext
RCint, 8, 58.3
  varṇahrāse tu tāpyena kārayedvarṇamuttamam //Kontext
RCint, 8, 76.1
  vardhamānānupānaṃ ca gavyaṃ kṣīrottamaṃ matam /Kontext
RCint, 8, 179.1
  uttamamūṣarabhūcaraviṣkiramāṃsaṃ tathājam aiṇādi /Kontext