Fundstellen

ÅK, 2, 1, 313.1
  kṣāro'sau navasāraḥ syāccūlikālavaṇābhidhaḥ /Kontext
RArṇ, 15, 122.1
  tumbī ca meghanādā ca kākajaṅghā ca cūlikā /Kontext
RArṇ, 5, 32.1
  sāmudraṃ saindhavaṃ caiva cūlikālavaṇaṃ tathā /Kontext
RArṇ, 9, 7.1
  cūlikā gandhapāṣāṇaḥ kāntasya ca mukhaṃ priye /Kontext
RArṇ, 9, 15.2
  cūlikāgandhakāsiktau dvau viḍau śataśaḥ kramāt //Kontext
RCūM, 11, 95.2
  kṣāro'sau navasāraḥ syāccūlikālavaṇābhidhaḥ //Kontext
RCūM, 11, 96.2
  taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat //Kontext
RCūM, 11, 97.3
  viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇaṃ matam //Kontext
RCūM, 12, 57.2
  māṃsadrāvyamlavetaśca cūlikālavaṇaṃ tathā //Kontext
RCūM, 13, 59.2
  krāmaṇaṃ pādapādena prasitaṃ cūlikāmbunā //Kontext
RCūM, 15, 62.2
  yuktaṃ yuktaṃ hi cukreṇa cūlikālavaṇena ca //Kontext
RHT, 9, 7.1
  sauvarcalasaindhavakacūlikasāmudraromakabiḍāni /Kontext
RPSudh, 7, 58.2
  cūlikālavaṇamamlavetasaṃ pakvakumbhikaphalaṃ tathaiva ca //Kontext
RRÅ, V.kh., 2, 9.1
  cūlikānavasāraḥ syād etallavaṇapañcakam /Kontext
RRS, 3, 134.2
  kṣāro 'sau navasāraḥ syāccūlikālavaṇābhidhaḥ //Kontext
RRS, 3, 135.2
  taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat //Kontext
RRS, 3, 136.3
  viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇam matam //Kontext