References

ÅK, 1, 26, 11.1
  mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hyayam /Context
ÅK, 2, 1, 313.1
  kṣāro'sau navasāraḥ syāccūlikālavaṇābhidhaḥ /Context
ÅK, 2, 1, 315.2
  mūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ //Context
ÅK, 2, 1, 315.2
  mūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ //Context
ÅK, 2, 1, 336.2
  śuddhaṃ śivātmakaṃ pathyaṃ māṇimanthaṃ navābhidham //Context
ÅK, 2, 1, 351.2
  kariṇḍopalaśāṭhī ca varaṭī chagaṇābhidhā //Context