Fundstellen

ÅK, 1, 26, 11.1
  mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hyayam /Kontext
ÅK, 2, 1, 313.1
  kṣāro'sau navasāraḥ syāccūlikālavaṇābhidhaḥ /Kontext
ÅK, 2, 1, 315.2
  mūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ //Kontext
ÅK, 2, 1, 315.2
  mūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ //Kontext
ÅK, 2, 1, 336.2
  śuddhaṃ śivātmakaṃ pathyaṃ māṇimanthaṃ navābhidham //Kontext
ÅK, 2, 1, 351.2
  kariṇḍopalaśāṭhī ca varaṭī chagaṇābhidhā //Kontext
BhPr, 2, 3, 40.2
  vidyādharābhidhaṃ yantrametattajjñairudāhṛtam //Kontext
RAdhy, 1, 67.1
  yantro ḍamarukākhyo'sau tathā vidyādharābhidhaḥ /Kontext
RArṇ, 12, 287.3
  lakṣavedhi nṛsiṃhasya nagare gokulābhidhe //Kontext
RājNigh, 13, 139.2
  bāṇasaṃkhyābhidhaṃ proktaṃ tārahema dvidhā matam //Kontext
RājNigh, 13, 141.1
  mūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ /Kontext
RājNigh, 13, 141.1
  mūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ /Kontext
RājNigh, 13, 219.1
  iti lohadhāturasaratnatadbhidādyabhidhāguṇaprakaṭanasphuṭākṣaram /Kontext
RCint, 8, 256.2
  śuṣke'smiṃstolitaṃ cūrṇaṃ samamekādaśābhidham //Kontext
RCint, 8, 260.2
  suguptaḥ kathitaḥ sūtaḥ siddhayogeśvarābhidhaḥ //Kontext
RCūM, 11, 95.2
  kṣāro'sau navasāraḥ syāccūlikālavaṇābhidhaḥ //Kontext
RCūM, 14, 70.2
  gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham //Kontext
RCūM, 14, 148.4
  bhrāṣṭrayantrābhidhaṃ caitannāgamāraṇam uttamam //Kontext
RCūM, 14, 149.1
  bhrāṣṭrayantrābhidhe tasminyantre sīsaṃ vinikṣipet /Kontext
RCūM, 3, 22.1
  karaṇḍopalasārī ca saṃśuṣkachagaṇābhidhāḥ /Kontext
RCūM, 5, 11.1
  mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hy ayam /Kontext
RCūM, 5, 95.1
  atha mūṣābhidhā mṛtsnā saṃsthānaṃ vividhākṛtiḥ /Kontext
RCūM, 5, 163.2
  giriṇḍopalasāṭhī ca navārī chagaṇābhidhaḥ //Kontext
RKDh, 1, 1, 18.2
  mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam //Kontext
RKDh, 1, 1, 127.1
  adhastājjvālayed agniṃ yantraṃ tat kandukābhidham /Kontext
RKDh, 1, 1, 148.6
  vidyādharābhidhaṃ yantrametat tajjñair udāhṛtam /Kontext
RKDh, 1, 2, 23.6
  giriṇḍopalaśāṭhi ca saṃśuṣkagomayābhidhāḥ //Kontext
RPSudh, 10, 3.2
  khalvaṃ ḍamarukākhyaṃ ca cipiṭākhyaṃ tulābhidham //Kontext
RPSudh, 10, 5.2
  somānalaṃ ca nigaḍaṃ kiṃnaraṃ bhairavābhidham //Kontext
RPSudh, 10, 6.1
  vālukānāmakaṃ cāpi pātālaṃ bhūdharābhidham /Kontext
RPSudh, 10, 8.1
  ghāṇikāyantramuddiṣṭaṃ haṃsapākābhidhaṃ tathā /Kontext
RPSudh, 10, 53.2
  chagaṇopalasārī ca navāri chagaṇābhidhāḥ //Kontext
RPSudh, 2, 2.2
  tathā bhasmābhidhaḥ sākṣātkathito'pi rasāgame //Kontext
RPSudh, 4, 50.2
  kathitaṃ somadevena somanāthābhidhaṃ śubham //Kontext
RPSudh, 6, 65.1
  puṣpābhidhaṃ ca kāsīsaṃ prasiddhaṃ netrarogahā /Kontext
RPSudh, 6, 70.1
  uddiṣṭaṃ navasārākhyaṃ lavaṇaṃ cullikābhidham /Kontext
RPSudh, 7, 3.1
  padmarāgābhidhaṃ śreṣṭhaṃ prathamaṃ tadudīritam /Kontext
RRS, 10, 65.2
  giriṇḍopalasāṭhī ca varāṭī chagaṇābhidhāḥ //Kontext
RRS, 11, 63.2
  jalabandho 'gnibandhaśca susaṃskṛtakṛtābhidhaḥ /Kontext
RRS, 11, 63.3
  mahābandhābhidhaśceti pañcaviṃśatir īritāḥ //Kontext
RRS, 3, 134.2
  kṣāro 'sau navasāraḥ syāccūlikālavaṇābhidhaḥ //Kontext
RRS, 5, 66.2
  gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham //Kontext
RRS, 5, 78.1
  aṅgakṣayā ca vaṅgaṃ ca pogarasyābhidhātrayam /Kontext
RRS, 5, 174.1
  bhṛṣṭayantrābhidhe tasmin pātre sīsaṃ vinikṣipet /Kontext
RRS, 7, 17.2
  giriṇḍopalasāṭhī ca saṃśuṣkacchagaṇābhidhāḥ //Kontext
RRS, 9, 75.1
  adhastājjvālayedagniṃ yantraṃ tatkandukābhidham /Kontext
RRS, 9, 85.2
  mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam //Kontext
ŚdhSaṃh, 2, 12, 106.2
  hemagarbhaḥ paro jñeyo rasaḥ poṭṭalikābhidhaḥ //Kontext