References

ÅK, 1, 26, 141.2
  vṛttālābusamasthūlaṃ dīrghanālaṃ sarandhrakam //Context
ÅK, 2, 1, 305.2
  pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā //Context
BhPr, 1, 8, 172.2
  suvṛttāḥ phalasampūrṇāstejoyuktā bṛhattarāḥ //Context
RArṇ, 4, 58.2
  bakagalasamamānaṃ vaṅkanālaṃ vidheyaṃ śuṣiranalinikā syānmṛnmayī dīrghavṛttā //Context
RArṇ, 6, 69.1
  vṛttāḥ phalakasampūrṇās tejasvanto mahattarāḥ /Context
RājNigh, 13, 154.1
  nakṣatrābhaṃ vṛttam atyantam uktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca /Context
RājNigh, 13, 160.1
  śuddhaṃ dṛḍhaghanaṃ vṛttaṃ snigdhagātraṃ suraṅgakam /Context
RājNigh, 13, 170.1
  sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam /Context
RCint, 7, 13.1
  vṛttakando bhavetkṛṣṇo jambīraphalavacca yaḥ /Context
RCint, 7, 16.2
  mūlāgrayoḥ suvṛttaḥ syādāyataḥ pītagarbhakaḥ /Context
RCint, 7, 51.1
  vṛttāḥ phalakasampūrṇāstejovanto bṛhattarāḥ /Context
RCint, 7, 114.1
  pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā /Context
RCūM, 12, 5.1
  vṛttāyattaṃ samagātraṃ māṇikyaṃ śreṣṭhamucyate /Context
RCūM, 12, 8.2
  khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham //Context
RCūM, 12, 11.1
  pakvabimbaphalacchāyaṃ vṛttāyattam avakrakam /Context
RKDh, 1, 2, 2.1
  valmīkākāravad vṛttām adhobhāge bṛhattarām /Context
RMañj, 3, 17.1
  vṛttāḥ phalakasampūrṇās tejovanto bṛhattarāḥ /Context
RMañj, 3, 89.1
  pītābhā granthilāḥ pṛṣṭhe dīrghavṛttā varāṭikāḥ /Context
RPSudh, 1, 13.2
  tatsannidhāne 'tisuvṛttakūpe sākṣādraseṃdro nivasatyayaṃ hi //Context
RPSudh, 1, 16.2
  vistīrṇaṃ ca suvṛttaṃ hi sūtakasya samīritam //Context
RPSudh, 1, 80.2
  suvṛttaṃ lohapātraṃ ca jalaṃ tatrāḍhakatrayam //Context
RPSudh, 2, 45.2
  rasagolaṃ suvṛttaṃ tu śuṣkaṃ caivātha lepayet //Context
RPSudh, 7, 4.2
  samaṃ vṛttāyataṃ gātre māṇikyaṃ cottamaṃ matam //Context
RPSudh, 7, 8.1
  hlādi śvetaṃ raśmimannirmalaṃ ca vṛttaṃ khyātaṃ mauktikaṃ toyabhāsam /Context
RPSudh, 7, 11.1
  snigdhaṃ sthūlaṃ pakvabimbīphalābhaṃ vṛttaṃ dīrghaṃ nirvraṇaṃ cāpyadīrgham /Context
RRÅ, R.kh., 5, 19.1
  vṛttāḥ phalakasampūrṇās tejasvanto bṛhadbhavāḥ /Context
RRÅ, V.kh., 3, 3.1
  vṛttāḥ phalakasampūrṇās tejasvanto bṛhattarāḥ /Context
RRS, 3, 137.1
  pītābhā granthikā pṛṣṭhe dīrghavṛttā varāṭikā /Context
RRS, 4, 10.2
  vṛttāyataṃ samaṃ gātraṃ māṇikyaṃ śreṣṭhamucyate //Context
RRS, 4, 14.2
  khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham //Context
RRS, 4, 18.1
  pakvabimbaphalacchāyaṃ vṛttāyatamavakrakam /Context