Fundstellen

ÅK, 1, 25, 3.1
  raseśvaraṃ samuddiśya rasavaidyāya dhīmate /Kontext
ÅK, 1, 25, 26.2
  nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu //Kontext
ÅK, 1, 25, 33.2
  idameva hi nirdiṣṭaṃ vaidyairuttāraṇaṃ khalu //Kontext
ÅK, 2, 1, 306.1
  rasavaidyairvinirdiṣṭā sā carācarasaṃjñakā /Kontext
RArṇ, 11, 217.1
  tasya tu krāmaṇaṃ jñātvā tato vaidyairupācaret /Kontext
RCint, 8, 36.2
  kīrtyā diśo dhavalaya sphuradindukāntyā vaidyeśvareti virudaṃ bhaja vaidyarāja //Kontext
RCint, 8, 36.2
  kīrtyā diśo dhavalaya sphuradindukāntyā vaidyeśvareti virudaṃ bhaja vaidyarāja //Kontext
RCūM, 11, 98.2
  rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā //Kontext
RCūM, 13, 34.2
  asādhyān sarvavaidyānāṃ bheṣajānāṃ ca koṭibhiḥ /Kontext
RCūM, 15, 26.2
  anapākṛtya yo dadyāt sa vaidyo brahmahā bhavet //Kontext
RCūM, 3, 24.1
  rasasaṃhitayor vaidyāḥ nighaṇṭujñāśca vārttikāḥ /Kontext
RCūM, 3, 27.2
  kṛṣṇarekhākaro vaidyo dagdhahasto vivarjitaḥ //Kontext
RCūM, 4, 1.1
  kathyate somadevena mugdhavaidyaprabuddhaye /Kontext
RCūM, 4, 3.2
  vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate //Kontext
RCūM, 4, 4.2
  dāpayellubdhadhīrvaidyaḥ sa syādviśvāsaghātakaḥ //Kontext
RCūM, 4, 28.2
  nirvāpaṇaṃ tu yatproktaṃ vaidyairnirvāhaṇaṃ khalu //Kontext
RCūM, 4, 36.1
  idameva vinirdiṣṭaṃ vaidyairuttaraṇaṃ khalu /Kontext
RCūM, 5, 164.2
  nāsau samīheta gurūpadeśaṃ rasendravaidye'pi ca dhātuvāde //Kontext
RMañj, 1, 8.2
  vṛthā cikitsāṃ kurute sa vaidyo hāsyatāṃ vrajet //Kontext
RMañj, 3, 90.2
  rasavaidyavinirdiṣṭās tāś carācarasaṃjñakāḥ //Kontext
RMañj, 6, 3.1
  muktvaikaṃ rasavaidyaṃ ca lābhapūjāyaśasvinam /Kontext
RMañj, 6, 3.2
  tṛṇakāṣṭhauṣadhair vaidyaḥ ko labheta varāṭikām //Kontext
RPSudh, 1, 64.0
  anenaiva prakāreṇa rodhanaṃ kuru vaidyarāṭ //Kontext
RPSudh, 3, 59.0
  mayāpi sadvaidyahitāya nūnaṃ pradarśiteyaṃ khalu roganāśinī //Kontext
RPSudh, 4, 57.1
  yathottaraṃ syād guṇavarṇahīnaṃ prakāśitaṃ vaidyavareṇa samyak /Kontext
RPSudh, 5, 6.3
  tasmādyatnena sadvaidyairvarjanīyāni nityaśaḥ //Kontext
RPSudh, 5, 10.2
  tathā nāgābhranāmedaṃ sadvaidyaḥ kathayatyalam //Kontext
RPSudh, 7, 64.2
  yāmadvayaṃ kāṃsyavimarditā vai cātiprayatnena tu vaidyavaryaiḥ //Kontext
RRÅ, R.kh., 1, 3.1
  vaidyānāṃ yaśase'rthāya vyādhitānāṃ hitāya ca /Kontext
RRÅ, R.kh., 1, 5.1
  rasakhaṇḍe tu vaidyānāṃ vyādhitānāṃ rasendrake /Kontext
RRÅ, R.kh., 1, 17.2
  uktaṃ carpaṭisiddhena svargavaidyakapālike //Kontext
RRÅ, R.kh., 1, 18.2
  yaduktaṃ vāgbhaṭe tantre suśrute vaidyasāgare //Kontext
RRÅ, R.kh., 1, 22.1
  vaidye vāde prayoge ca yasmādyatno mayā kṛtaḥ /Kontext
RRÅ, R.kh., 2, 2.6
  tāvadvaidyaḥ kva siddho bhavati vasubhujāṃ maṇḍale ślāghyayogyaḥ //Kontext
RRÅ, R.kh., 2, 10.1
  jāyate śuddhaḥ sūto'yaṃ yujyate vaidyakarmaṇi /Kontext
RRS, 3, 137.2
  rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā //Kontext
RRS, 7, 24.1
  rasasaṃcintakā vaidyā nighaṇṭujñāśca vārttikāḥ /Kontext
RRS, 7, 29.2
  kṛṣṇarekhākaro vaidyo dagdhahastaḥ sa ucyate //Kontext
RRS, 8, 1.1
  kathyate somadevena mugdhavaidyaprabuddhaye /Kontext
RRS, 8, 3.2
  vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate //Kontext
RRS, 8, 4.2
  dāpayellubdhadhīr vaidyaḥ sa syād viśvāsaghātakaḥ //Kontext
RRS, 8, 25.2
  nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu //Kontext
RRS, 8, 33.1
  idameva vinirdiṣṭaṃ vaidyairuttaraṇaṃ khalu /Kontext