References

RRÅ, V.kh., 15, 99.1
  tanmadhye pūrvapiṣṭiṃ tu dolāyaṃtre vidhau pacet /Context
RRÅ, V.kh., 20, 131.1
  ravisaṃkhyāṃśakaṃ śulbaṃ dattvā piṣṭiṃ ca kārayet /Context
RRÅ, V.kh., 20, 136.1
  rasātpādāṃśakaṃ hemapiṣṭiṃ kuryācca sundarām /Context
RRÅ, V.kh., 4, 3.1
  kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā /Context
RRÅ, V.kh., 4, 4.2
  gandhapiṣṭiṃ hemapiṣṭyā samayā veṣṭayedbahiḥ //Context
RRÅ, V.kh., 4, 19.2
  gandhapiṣṭiḥ pṛthaggrāhyā svarṇasya gulikāṃ vinā //Context
RRÅ, V.kh., 4, 38.1
  sarvāsāṃ gandhapiṣṭīnāṃ rañjanaṃ syāttu jāraṇāt /Context
RRÅ, V.kh., 4, 38.2
  divyauṣadhagaṇadrāvaiḥ piṣṭiḥ khalve vimardayet /Context
RRÅ, V.kh., 4, 41.1
  mriyate nātra saṃdeho gandhapiṣṭyās tataḥ punaḥ /Context
RRÅ, V.kh., 4, 41.2
  mṛtapiṣṭipalaikaṃ tu peṣayedvāsakadravaiḥ //Context
RRÅ, V.kh., 4, 48.1
  yayā kayā gandhapiṣṭyā stambhanaṃ jāraṇaṃ vinā /Context
RRÅ, V.kh., 6, 86.1
  etatpiṣṭidvayaṃ mardya jambīrotthairdravairdinam /Context
RRÅ, V.kh., 7, 25.1
  ityevaṃ piṣṭikhoṭāni kṛtvā sarvatra yojayet /Context
RRÅ, V.kh., 7, 33.1
  piṣṭikhoṭaṃ sūkṣmacūrṇaṃ strīpuṣpeṇa tu bhāvayet /Context
RRÅ, V.kh., 7, 38.2
  evaṃ punaḥ punardeyaṃ piṣṭiṃ khoṭaṃ subhāvitam //Context
RRÅ, V.kh., 8, 35.1
  svedādidhamanāntaṃ ca kartavyaṃ hemapiṣṭivat /Context
RRÅ, V.kh., 9, 22.1
  svedādimelanāntaṃ ca kārayeddhemapiṣṭivat /Context
RRÅ, V.kh., 9, 36.1
  svedādidhamanāntaṃ ca kārayeddhemapiṣṭivat /Context
RRÅ, V.kh., 9, 116.2
  proktaṃ tatkhoṭamekaṃ tu drāvayetpiṣṭikhoṭavat //Context