Fundstellen

ÅK, 2, 1, 233.2
  saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ //Kontext
BhPr, 2, 3, 136.1
  tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ /Kontext
RAdhy, 1, 156.3
  gāḍhaṃ liptasvasaṃśuṣko yantro 'yaṃ bhūdharo mataḥ //Kontext
RCint, 6, 35.2
  saṃśuṣkāṇi tatastāni śeṣakajjalikāntaram //Kontext
RCint, 8, 229.3
  tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ //Kontext
RCūM, 11, 103.2
  saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ //Kontext
RCūM, 3, 22.1
  karaṇḍopalasārī ca saṃśuṣkachagaṇābhidhāḥ /Kontext
RKDh, 1, 2, 23.6
  giriṇḍopalaśāṭhi ca saṃśuṣkagomayābhidhāḥ //Kontext
RPSudh, 5, 35.1
  saṃśuṣkaṃ bhakṣayedvidvān sarvarogaharaṃ param /Kontext
RPSudh, 6, 85.2
  ravitāpena saṃśuṣkaḥ so'gnijāra iti smṛtaḥ //Kontext
RPSudh, 6, 87.2
  sūryātapena saṃśuṣko girisindūrasaṃjñitaḥ //Kontext
RRS, 3, 142.2
  saṃśuṣko bhānutāpena so 'gnijāra iti smṛtaḥ //Kontext
RRS, 7, 17.2
  giriṇḍopalasāṭhī ca saṃśuṣkacchagaṇābhidhāḥ //Kontext