References

ÅK, 1, 25, 52.2
  triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam //Context
ÅK, 2, 1, 233.2
  saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ //Context
ÅK, 2, 1, 322.1
  bhānor mayūkhaiḥ saṃtaptā grīṣme muñcanti guggulum /Context
RArṇ, 12, 348.1
  hema tāraṃ tathā bhānuṃ samabhāgāni kārayet /Context
RCint, 3, 2.2
  kimayaṃ punar īśvarāṅgajanmā ghanajāmbūnadacandrabhānujīrṇaḥ //Context
RCint, 3, 167.1
  lauhaṃ gandhaṃ ṭaṅkaṇaṃ dhmātametat tulyaṃ cūrṇair bhānubhekāhivaṅgaiḥ /Context
RCint, 7, 123.1
  supakvabhānupatrāṇāṃ rasamādāya dhārayet /Context
RCūM, 11, 103.2
  saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ //Context
RCūM, 14, 1.1
  śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam /Context
RCūM, 14, 39.1
  bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam /Context
RCūM, 4, 54.2
  triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam //Context
RCūM, 9, 17.1
  uṣṭrikodumbarāśvatthabhānunyagrodhatilvakaḥ /Context
RMañj, 3, 46.2
  veṣṭayed bhānupatraiśca cakrākāraṃ tu kārayet //Context
RMañj, 6, 233.2
  bhānubhaktipravṛttānāṃ gurubhaktikṛtāṃ sadā //Context
RRÅ, V.kh., 20, 59.1
  gaṃdhakaṃ ṭaṃkaṇaṃ tulyaṃ bhānudugdhena peṣayet /Context
RRÅ, V.kh., 3, 99.1
  etaddhānyābhrakaṃ mardyaṃ bhānudugdhair dināvadhi /Context
RRÅ, V.kh., 3, 99.2
  kṛtvā pūpaṃ bhānupatrairveṣṭitaṃ pācayetpuṭe //Context
RRÅ, V.kh., 9, 61.2
  supakvabhānupatraistu liptapatrāṇi veṣṭayet //Context
RRS, 10, 85.2
  uṣṭrikodumbarāśvatthabhānunyagrodhatilvakam //Context
RRS, 11, 102.1
  bhānusvaradinasaṃkhyāpramāṇasūtaṃ gṛhītadīnāram /Context
RRS, 3, 142.2
  saṃśuṣko bhānutāpena so 'gnijāra iti smṛtaḥ //Context
RRS, 5, 1.1
  śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṃgābhidhānam /Context
RRS, 5, 41.1
  bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam /Context
RRS, 8, 44.1
  triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam /Context