References

ÅK, 1, 26, 32.2
  puṭamaucityayogena dīyate tannigadyate //Context
ÅK, 1, 26, 149.2
  muṣṇāti doṣānmūṣeyaṃ sā mūṣeti nigadyate //Context
ÅK, 2, 1, 146.2
  ayaṃ sāmānyasaṃskāro viśeṣastu nigadyate //Context
BhPr, 1, 8, 52.2
  lohasiṃhānikā kiṭṭī siṃhānaṃ ca nigadyate /Context
BhPr, 1, 8, 147.1
  khaṭikā kaṭhinī cāpi lekhanī ca nigadyate /Context
BhPr, 1, 8, 165.1
  ratnaṃ klībe maṇiḥ puṃsi striyāmapi nigadyate /Context
BhPr, 1, 8, 187.2
  māṇikyaṃ taraṇeḥ sujātamamalaṃ muktāphalaṃ śītagor māheyasya tu vidrumo nigaditaḥ saumyasya gārutmatam /Context
BhPr, 1, 8, 187.3
  devejyasya ca puṣparāgamasurācāryasya vajraṃ śaner nīlaṃ nirmalam anyayor nigadite gomedavaidūryake //Context
RArṇ, 12, 371.2
  śailavārikṛtasundarīrasaṃ khecarīti guṭikā nigadyate //Context
RCint, 2, 3.0
  no previewContext
RCint, 8, 240.1
  abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakāriṇā nigaditaḥ śrīnityanāthena saḥ /Context
RCūM, 11, 40.2
  rasoparasaloheṣu tadevātra nigadyate //Context
RCūM, 11, 107.2
  prathamo'lpaguṇastatra carmāraḥ sa nigadyate //Context
RCūM, 12, 66.2
  sarvadā ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirṇāśanam //Context
RCūM, 15, 28.1
  sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam /Context
RCūM, 16, 1.2
  sukarā sulabhadravyā kṛtapūrvā nigadyate //Context
RCūM, 4, 2.2
  yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantariṃ sarvārogyasukhāptaye nigadito bhāgaḥ sa dhānvantaraḥ //Context
RCūM, 5, 32.2
  puṭamaucityayogena dīyate tannigadyate //Context
RCūM, 5, 97.1
  muṣṇāti doṣānmūṣeyānsā mūṣeti nigadyate /Context
RMañj, 1, 33.2
  athavā hiṅgulāt sūtaṃ grāhayet tannigadyate //Context
RMañj, 6, 314.1
  abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ /Context
RPSudh, 1, 133.1
  atha krāmaṇakaṃ karma pāradasya nigadyate /Context
RPSudh, 3, 1.1
  atha mayā rasabhasma nigadyate sakalapāradaśāstraniyogataḥ /Context
RPSudh, 4, 3.1
  pūtilohaṃ nigaditaṃ dvitīyaṃ rasavedinā /Context
RPSudh, 6, 22.1
  sauvīraṃ ca rasāṃjanaṃ nigaditaṃ srotoṃjanaṃ caiva hi /Context
RPSudh, 6, 26.2
  netryaṃ hidhmarujāpahaṃ nigaditaṃ srotoṃjanaṃ sarvadā //Context
RRÅ, V.kh., 14, 15.1
  tataḥ kacchapayantreṇa jārayettannigadyate /Context
RRÅ, V.kh., 14, 21.1
  jāritaṃ siddhabījena sārayettannigadyate /Context
RRÅ, V.kh., 15, 1.2
  jāritasya narapāradasya vai tatsamastamadhunā nigadyate //Context
RRÅ, V.kh., 15, 63.3
  jīrṇe garbhe drutaṃ sūtaṃ rañjayettannigadyate //Context
RRÅ, V.kh., 19, 140.2
  tatsarvaṃ dhanavardhanaṃ nigaditaṃ kvacid bhūpānāṃ viduṣāṃ mahāmatimatāṃ vidvān bhavet pālanaiḥ //Context
RRÅ, V.kh., 2, 2.2
  bhāvanāyāṃ kvacic caiva nānāvargo nigadyate //Context
RRÅ, V.kh., 2, 48.1
  athavā hiṃgulāt sūtaṃ grāhayettannigadyate /Context
RRÅ, V.kh., 4, 67.1
  pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate /Context
RRÅ, V.kh., 4, 110.2
  yojayellohavādeṣu tadidānīṃ nigadyate //Context
RRÅ, V.kh., 4, 135.1
  pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate /Context
RRÅ, V.kh., 7, 1.2
  khoṭabandhakṛtavidrutiṃ tathā vedhayuktirakhilā nigadyate //Context
RRÅ, V.kh., 9, 36.2
  tatkhoṭaṃ tu samuddhṛtya rañjayettan nigadyate //Context
RRÅ, V.kh., 9, 104.2
  tat khoṭaṃ jāyate divyaṃ rañjayettannigadyate //Context
RRS, 10, 2.0
  muṣṇāti doṣān mūṣā yā sā mūṣeti nigadyate //Context
RRS, 3, 148.0
  prathamo 'lpaguṇastatra carmāraḥ sa nigadyate //Context
RRS, 4, 77.2
  ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirnāśanam //Context
RRS, 8, 2.2
  yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantarim sarvārogyasukhāptaye nigadito bhāgaḥ sa dhanvantareḥ //Context