References

BhPr, 1, 8, 168.2
  pravālayuktānyetāni mahāratnāni vai nava //Context
BhPr, 1, 8, 185.0
  puṃsi klībe pravālaḥ syātpumāneva tu vidrumaḥ //Context
KaiNigh, 2, 140.1
  pravālaṃ vahnikāgraṃ ca vidrumaṃ raktavarṇakam /Context
MPālNigh, 4, 49.1
  pravālaṃ vidrumaṃ sindhur latāgraṃ raktavarṇakam /Context
MPālNigh, 4, 59.1
  pravālamuktimāṇikyasūryaśītakaropalāḥ /Context
RArṇ, 12, 67.2
  pravālaṃ jārayet sā tu gaganaṃ drāvayet tathā /Context
RArṇ, 15, 202.2
  rājāvartaṃ pravālaṃ ca kaṅkuṣṭhaṃ tutthakaṃ tathā //Context
RājNigh, 13, 158.1
  pravālo 'ṅgārakamaṇirvidrumo 'mbhodhipallavaḥ /Context
RājNigh, 13, 159.1
  pravālo madhuro'mlaśca kaphapittādidoṣanut /Context
RājNigh, 13, 160.2
  samaṃ guru sirāhīnaṃ pravālaṃ dhārayet śubham //Context
RājNigh, 13, 161.2
  rūkṣaṃ kṛṣṇaṃ laghu śvetaṃ pravālam aśubhaṃ tyajet //Context
RājNigh, 13, 162.1
  bālārkakiraṇaraktā sāgarasalilodbhavā pravālalatā /Context
RājNigh, 13, 195.1
  māṇikyaṃ padmabandhor ativimalatamaṃ mauktikaṃ śītabhānor māheyasya pravālaṃ marakatamatulaṃ kalpayedindusūnoḥ /Context
RājNigh, 13, 198.2
  vaiḍūryapuṣparāgapravālagomedakādayo 'rvāñcaḥ //Context
RājNigh, 13, 199.1
  gomedapravālavāyavyaṃ devejyamaṇīndrataraṇikāntādyāḥ /Context
RCint, 7, 66.2
  maṇimuktāpravālānāṃ yāmaike śodhanaṃ bhavet //Context
RCint, 7, 73.1
  mauktikāni pravālāni tathā ratnānyaśeṣataḥ /Context
RCūM, 11, 108.1
  śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ /Context
RCūM, 12, 2.1
  grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram /Context
RCūM, 12, 11.2
  snigdham avraṇakaṃ sthūlaṃ pravālaṃ saptadhā matam //Context
RCūM, 12, 12.2
  nirbhāraṃ śubhravarṇaṃ ca pravālaṃ neṣyate'ṣṭadhā //Context
RCūM, 13, 20.1
  catuṣpalaṃ pravālasya bhasmano mṛtatārakam /Context
RCūM, 13, 20.2
  tatsamaṃ dviguṇaṃ tāmraṃ pravālādardhamākṣikam //Context
RCūM, 13, 23.2
  pravālādīni bhasmāni vinikṣipya vimiśrya ca //Context
RHT, 18, 13.2
  pravālakaṃkuṣṭhaṭaṅkaṇagairikaprativāpitaṃ sitaṃ kanakam //Context
RHT, 18, 41.2
  rājāvartakavimalapravālakaṅkuṣṭhatutthaviṣaiḥ //Context
RHT, 18, 64.2
  kaṃkuṣṭhapravālasahitaiḥ piṣṭaiśca kaṅguṇītaile //Context
RHT, 7, 5.1
  ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān /Context
RKDh, 1, 1, 117.2
  rājāvartaṃ pravālaṃ ca daradaṃ gandhakaṃ śilā //Context
RPSudh, 6, 78.1
  pravālābhaḥ śalākāḍhyaḥ uttamo haṃsapākakaḥ /Context
RPSudh, 7, 12.1
  rūkṣaṃ śvetaṃ savraṇaṃ dhūsaraṃ ca nirbhāraṃ cecchulbavarṇaṃ pravālam /Context
RRÅ, R.kh., 7, 31.1
  pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet /Context
RRÅ, V.kh., 10, 55.2
  rājāvartaṃ pravālaṃ ca daradaṃ gaṃdhakaṃ śilā //Context
RRÅ, V.kh., 19, 37.2
  jāyate padmarāgābhaṃ pravālaṃ nātra saṃśayaḥ //Context
RRÅ, V.kh., 19, 40.2
  pravālā nalikāgarbhe jāyante padmarāgavat //Context
RRÅ, V.kh., 4, 156.1
  śigrupatrasamaiḥ patrairmūlaiḥ pravālasaṃnibhaiḥ /Context
RRÅ, V.kh., 5, 21.1
  rājāvartaṃ pravālaṃ ca kāṅkṣīgairikaṭaṅkaṇam /Context
RRÅ, V.kh., 5, 23.1
  gairikaṃ ca pravālaṃ ca kākamācyā dravaiḥ samam /Context
RRS, 3, 149.0
  śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ //Context
RRS, 4, 7.1
  grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram /Context
RRS, 4, 18.2
  snigdhamavraṇakaṃ sthūlaṃ pravālaṃ saptadhā śubham //Context
RRS, 4, 19.2
  nirbhāraṃ śulbavarṇaṃ ca pravālaṃ neṣyate 'ṣṭadhā //Context
ŚdhSaṃh, 2, 11, 89.1
  maṇimuktāpravālāni yāmaikaṃ śodhanaṃ bhavet /Context
ŚdhSaṃh, 2, 11, 90.2
  mauktikāni pravālāni tathā ratnānyaśeṣataḥ //Context
ŚdhSaṃh, 2, 11, 91.2
  uktamākṣikavanmuktāḥ pravālāni ca mārayet //Context
ŚdhSaṃh, 2, 12, 144.2
  pravālaṃ mauktikaṃ caiva rasasāmyena dāpayet //Context
ŚdhSaṃh, 2, 12, 268.2
  pravālacūrṇaṃ gandhaṃ ca dvidvikarṣaṃ vimiśrayet //Context