Fundstellen

ÅK, 1, 25, 40.1
  vidyādharākhyayantrasthād ārdrakadravamarditāt /Kontext
BhPr, 2, 3, 150.1
  tryūṣaṇaṃ lavaṇaṃ rājī rajanī triphalārdrakam /Kontext
BhPr, 2, 3, 154.1
  mūlakānalasindhūtthatryūṣaṇārdrakarājikāḥ /Kontext
RArṇ, 10, 41.1
  āsurīlavaṇavyoṣacitrakārdrakamūlakaiḥ /Kontext
RArṇ, 11, 32.1
  eraṇḍamārdrakaṃ caiva meghanādā punarnavā /Kontext
RArṇ, 11, 43.1
  citrakārdrakamūlānāmekaikena tu saptadhā /Kontext
RArṇ, 11, 115.1
  ārdrakādi tato yogād dātavyaṃ ṣoḍaśāṃśataḥ /Kontext
RArṇ, 11, 121.1
  prāgvadārdrakayogaṃ ca garbhadrāvaṇameva ca /Kontext
RArṇ, 13, 20.1
  aśvasya lālā laśunamārdrakaṃ nimbapallavam /Kontext
RArṇ, 16, 6.1
  ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgu mākṣikam /Kontext
RArṇ, 16, 11.2
  ārdrakādyair drutaṃ caiva tatsūtaṃ svedyatāṃ vrajet //Kontext
RArṇ, 17, 22.2
  ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgu mākṣikam //Kontext
RArṇ, 5, 30.3
  mūlakārdrakaciñcāśca vṛkṣakṣārāḥ prakīrtitāḥ //Kontext
RArṇ, 9, 17.1
  mūlakārdrakacitrāṇāṃ kṣārair gomūtragālitaiḥ /Kontext
RCint, 3, 66.1
  mūlakārdrakavahnīnāṃ kṣāraṃ gomūtragālitam /Kontext
RCint, 3, 67.1
  mūlakārdrakacitrāṇāṃ kṣārair gomūtragālitaiḥ /Kontext
RCint, 4, 22.0
  taṇḍulīyakabṛhatīnāgavallītagarapunarnavāhilamocikāmaṇḍūkaparṇītiktikākhuparṇikāmadanārkārdrakapalāśasūtamātṛkādibhir mardanapuṭanairapi māraṇīyam //Kontext
RCint, 8, 70.1
  triphalārdrakabhṛṅgāṇāṃ keśarājasya buddhimān /Kontext
RCūM, 11, 110.1
  saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā /Kontext
RCūM, 13, 5.2
  athārdrakarasaistāṃ tu mardayitvātha kajjalīm //Kontext
RCūM, 13, 33.2
  citrakārdrakarasopetaṃ pītaṃ rājikayā mitam //Kontext
RCūM, 13, 71.1
  ārdrakadravasaṃyuktaṃ guñjāmātraṃ rasāyanam /Kontext
RCūM, 15, 36.1
  mūlakāgnipaṭurājikārdrakaiḥ vyoṣakaiśca rasaṣoḍaśāṃśakaiḥ /Kontext
RCūM, 15, 46.1
  sitāsārdrakatakraiśca mardayitvā tathotthitaḥ /Kontext
RCūM, 4, 42.1
  vidyādharākhyayantrasthādārdrakadrāvamarditāt /Kontext
RHT, 2, 3.1
  āsurīpaṭukaṭukatrayacitrārdrakamūlakaiḥ kalāṃśaistu /Kontext
RMañj, 6, 10.1
  ārdrakasya rasaiḥ sapta citrakasyaikaviṃśatiḥ /Kontext
RMañj, 6, 52.1
  ārdrakasya rasenātha dāpayedraktikādvayam /Kontext
RMañj, 6, 64.1
  jambīrakasya majjābhirārdrakasya rasairyutaḥ /Kontext
RMañj, 6, 94.2
  pañcaguñjāmito bhakṣedārdrakasya rasena ca //Kontext
RMañj, 6, 132.1
  dviguñjamārdrakadrāvairdeyaṃ śītodakaṃ punaḥ /Kontext
RMañj, 6, 180.1
  māṣaikamārdrakadrāvair lehayed vātanāśanam /Kontext
RMañj, 6, 215.2
  dinaikamārdrakadrāvairmardya ruddhvā puṭe pacet //Kontext
RRÅ, V.kh., 10, 80.1
  mūlakārdrakavahnīnāṃ kṣāraṃ gomūtralolitam /Kontext
RRÅ, V.kh., 11, 8.1
  tryūṣaṇaṃ lavaṇaṃ rājī citrakaṃ triphalārdrakam /Kontext
RRÅ, V.kh., 11, 22.1
  śaṇapuṣpyārdrakaṃ śṛṅgī gojihvā kṣīrakandakam /Kontext
RRÅ, V.kh., 12, 77.1
  munir ārdrakavarṣābhūmeghanādāpāmārgakam /Kontext
RRÅ, V.kh., 18, 10.1
  aśvalālārdrakaṃ nimbapatrāṇi laśunaṃ samam /Kontext
RRÅ, V.kh., 2, 4.1
  tilāpāmārgakadalīcitrakārdrakamūlakam /Kontext
RRÅ, V.kh., 5, 18.2
  rasaiḥ śirīṣapuṣpasya ārdrakasya rasaiḥ samaiḥ //Kontext
RRÅ, V.kh., 7, 39.2
  ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgumākṣikam //Kontext
RRÅ, V.kh., 7, 81.2
  ārdrakaṃ tuvarī sindhukaṅguṇītailakaṃ madhu //Kontext
RRS, 11, 29.1
  tryūṣaṇaṃ lavaṇāsūryau citrakārdrakamūlakam /Kontext
RRS, 11, 124.1
  ghṛtasaindhavadhānyakajīrakārdrakasaṃskṛtam /Kontext
RRS, 3, 152.1
  saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā /Kontext
RRS, 3, 157.1
  sādhāraṇarasāḥ sarve mātuluṅgārdrakāmbunā /Kontext
RRS, 8, 39.1
  vidyādharākhyayantrasthād ārdrakadrāvamarditāt /Kontext
ŚdhSaṃh, 2, 12, 99.2
  mardayedārdrakarasaiś citrakasvarasena ca //Kontext
ŚdhSaṃh, 2, 12, 116.1
  ārdrakasvarasair vāpi jvaraṃ hanti tridoṣajam /Kontext
ŚdhSaṃh, 2, 12, 134.1
  madhvārdrakarasaṃ cānupibed agnivivṛddhaye /Kontext
ŚdhSaṃh, 2, 12, 216.1
  dinaikamārdrakadrāvair mardyaṃ ruddhvā puṭe pacet /Kontext
ŚdhSaṃh, 2, 12, 232.1
  māṣaikamārdrakadrāvairlehayedvātanāśanam /Kontext
ŚdhSaṃh, 2, 12, 237.2
  ārdrakasvarasenaiva rasonasya rasena vā //Kontext
ŚdhSaṃh, 2, 12, 246.2
  bījapūrārdrakadrāvair maricaiḥ ṣoḍaśonmitaiḥ //Kontext