References

RRÅ, R.kh., 7, 36.2
  meṣīkṣīreṇa daradamamlavargaiśca bhāvitam //Context
RRÅ, V.kh., 10, 10.2
  mṛtaśulbaṃ śilāsūtaṃ daradārkasnuhīpayaḥ //Context
RRÅ, V.kh., 10, 49.2
  rasakaṃ daradaṃ tailaṃ sarvamekatra mardayet /Context
RRÅ, V.kh., 10, 55.2
  rājāvartaṃ pravālaṃ ca daradaṃ gaṃdhakaṃ śilā //Context
RRÅ, V.kh., 15, 22.1
  raktavargeṇa gomūtrairbhāvayeddaradaṃ tridhā /Context
RRÅ, V.kh., 15, 22.3
  saptadhā daradaṃ taṃ tu syādidaṃ rasarañjakam //Context
RRÅ, V.kh., 15, 27.2
  rasakasya tu bhāgāṃstrīnbhāgaikaṃ daradasya ca //Context
RRÅ, V.kh., 19, 33.1
  dagdhaśaṃkhaṃ ca daradaṃ samaṃ cūrṇaṃ prakalpayet /Context
RRÅ, V.kh., 20, 68.1
  rasakaṃ daradaṃ gaṃdhaṃ gaganaṃ kunaṭī samam /Context
RRÅ, V.kh., 20, 140.1
  meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam /Context
RRÅ, V.kh., 3, 113.1
  jambīrair āranālairvā viṃśāṃśadaradena ca /Context
RRÅ, V.kh., 4, 81.1
  mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam /Context
RRÅ, V.kh., 4, 146.1
  mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam /Context
RRÅ, V.kh., 5, 8.2
  meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam //Context
RRÅ, V.kh., 5, 20.2
  kaṅkuṣṭhaṃ vimalā tāpyaṃ rasakaṃ daradaṃ śilā //Context
RRÅ, V.kh., 6, 55.2
  tālaṃ tāpyaṃ daradakunaṭīṃ sūtakaṃ sārdhabhāgam //Context
RRÅ, V.kh., 7, 28.2
  mākṣikaṃ daradaṃ gandhaṃ rājāvartaṃ pravālakam /Context