Fundstellen

RArṇ, 11, 86.2
  dolāsvedena tat pakvaṃ hemajāraṇamuttamam //Kontext
RArṇ, 11, 177.1
  tena pakvaṃ bījacūrṇaṃ pārade pādabhāgikam /Kontext
RArṇ, 12, 56.1
  taddhemapakvabījaṃ tu tena bhasmasamaṃ kuru /Kontext
RArṇ, 14, 77.2
  pakvabījasya bhāgaikaṃ bhāgaikaṃ drutasūtakam /Kontext
RArṇ, 15, 148.1
  mṛgadūrvā candravallī pakvā ciñcā tathaiva ca /Kontext
RArṇ, 15, 203.2
  khoṭaṃ haṇḍikayā pakvaṃ drutaṃ hi nalike kṣipet //Kontext
RArṇ, 16, 44.2
  pakvabījamidaṃ śreṣṭhaṃ sarvakarmasu yojayet //Kontext
RArṇ, 16, 57.2
  pakvabījamidaṃ śreṣṭhaṃ bālārkasadṛśaprabham //Kontext
RArṇ, 17, 43.1
  pakvaṃ pañcamṛdā caiva puṭettārāvaśeṣitam /Kontext
RArṇ, 7, 124.1
  pakvadhātrīphalarasaiḥ śaṅkhe saptāhabhāvitam /Kontext
RArṇ, 8, 17.2
  kalpitaṃ rañjitaṃ pakvamiti bhūyastridhā bhavet //Kontext
RArṇ, 8, 20.3
  pakvaṃ niviḍitaṃ devi rasapiṣṭikṣamaṃ bhavet //Kontext
RArṇ, 8, 50.0
  bījāni rañjitānyevaṃ pakvabījānyataḥ śṛṇu //Kontext
RArṇ, 8, 87.0
  pakvaṃ śreṣṭhaṃ samaṃ garbhe yaddravedrañjayecca tam //Kontext