References

ÅK, 2, 1, 45.2
  pakvāmraphalasambhūtarasavarṇā bhaveddrutiḥ //Context
ÅK, 2, 1, 128.2
  gandharvatailamadhvājyaiḥ pakvamekadinaṃ tataḥ //Context
ÅK, 2, 1, 129.1
  tattāpyaṃ vajramūṣāyāṃ pakvāyāṃ nikṣipettataḥ /Context
ÅK, 2, 1, 133.2
  phalapūrarasaiḥ pakvairmardayitvātha pūrvavat //Context
BhPr, 2, 3, 77.3
  evaṃ daśapuṭaiḥ pakvaṃ vaṅgaṃ bhavati māritam //Context
BhPr, 2, 3, 181.2
  mṛnmūṣāsampuṭe pakvaḥ sūto yātyeva bhasmatām //Context
BhPr, 2, 3, 221.2
  evaṃ yantre caturyāmaṃ pakvaṃ śudhyati tālakam //Context
BhPr, 2, 3, 258.1
  ghṛtamabdāt paraṃ pakvaṃ hīnavīryatvam āpnuyāt /Context
BhPr, 2, 3, 258.2
  tailaṃ pakvamapakvaṃ ca cirasthāyi guṇādhikam //Context
RAdhy, 1, 252.1
  bhaṅktvā pakvaghaṭaṃ kaṇṭhe muktvā mṛlliptakumpakam /Context
RAdhy, 1, 297.2
  karparaṃ pakvam ānīya gartāḥ kāryāstvanekaśaḥ //Context
RArṇ, 11, 86.2
  dolāsvedena tat pakvaṃ hemajāraṇamuttamam //Context
RArṇ, 11, 177.1
  tena pakvaṃ bījacūrṇaṃ pārade pādabhāgikam /Context
RArṇ, 12, 56.1
  taddhemapakvabījaṃ tu tena bhasmasamaṃ kuru /Context
RArṇ, 14, 77.2
  pakvabījasya bhāgaikaṃ bhāgaikaṃ drutasūtakam /Context
RArṇ, 15, 148.1
  mṛgadūrvā candravallī pakvā ciñcā tathaiva ca /Context
RArṇ, 15, 203.2
  khoṭaṃ haṇḍikayā pakvaṃ drutaṃ hi nalike kṣipet //Context
RArṇ, 16, 44.2
  pakvabījamidaṃ śreṣṭhaṃ sarvakarmasu yojayet //Context
RArṇ, 16, 57.2
  pakvabījamidaṃ śreṣṭhaṃ bālārkasadṛśaprabham //Context
RArṇ, 17, 43.1
  pakvaṃ pañcamṛdā caiva puṭettārāvaśeṣitam /Context
RArṇ, 7, 124.1
  pakvadhātrīphalarasaiḥ śaṅkhe saptāhabhāvitam /Context
RArṇ, 8, 17.2
  kalpitaṃ rañjitaṃ pakvamiti bhūyastridhā bhavet //Context
RArṇ, 8, 20.3
  pakvaṃ niviḍitaṃ devi rasapiṣṭikṣamaṃ bhavet //Context
RArṇ, 8, 50.0
  bījāni rañjitānyevaṃ pakvabījānyataḥ śṛṇu //Context
RArṇ, 8, 87.0
  pakvaṃ śreṣṭhaṃ samaṃ garbhe yaddravedrañjayecca tam //Context
RājNigh, 13, 19.1
  tāmraṃ supakvaṃ madhuraṃ kaṣāyaṃ tiktaṃ vipāke kaṭu śītalaṃ ca /Context
RCint, 3, 149.3
  pakvaṃ taddhemapatrasthaṃ hematāṃ pratipadyate //Context
RCint, 3, 181.2
  kūpikāyāṃ muhuḥ pakvaṃ dravakāri tadā matam //Context
RCint, 4, 37.2
  pakvaṃ ca śarāvapuṭe bahuvāraṃ bhavati rasarūpam //Context
RCint, 7, 76.2
  dolāyantre caturyāmaṃ pakvaṃ śudhyati tālakam //Context
RCint, 7, 98.2
  saptāhaṃ tridinaṃ vāpi pakvaḥ śudhyati kharparaḥ //Context
RCint, 7, 123.1
  supakvabhānupatrāṇāṃ rasamādāya dhārayet /Context
RCint, 8, 88.1
  śṛṅgāṭakaṃ ca pakvāmraṃ drākṣā tālaphalāni ca /Context
RCint, 8, 154.1
  pakvaṃ tadaśmasāraṃ suciraghṛtasthityabhāvirūkṣatve /Context
RCint, 8, 215.1
  na ca liṅgasya śaithilyaṃ na keśā yānti pakvatām /Context
RCint, 8, 241.1
  vṛṣyagaṇacūrṇatulyaṃ tat puṭapakvaṃ ghanaṃ sitā dviguṇam /Context
RCūM, 10, 135.1
  kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusannibham /Context
RCūM, 12, 11.1
  pakvabimbaphalacchāyaṃ vṛttāyattam avakrakam /Context
RCūM, 12, 58.1
  sthalakumbhīphalaṃ pakvaṃ tathā jvālāmukhī śubhā /Context
RCūM, 14, 51.2
  tāmrasyārdhaṃ sasindhūtthaiḥ pakvanimbukavāribhiḥ //Context
RHT, 18, 27.1
  tatsarvaṃ śatavārān bhāvaya pakvārkapatrasalilaiśca /Context
RHT, 18, 31.2
  pakvaṃ mākṣikameva hi tena ca vidhinā tadapi caturviṃśatiguṇam //Context
RHT, 18, 59.1
  yantraṃ haṇḍyāṃ pakvaṃ pañcamṛdāvāpya puṭapakvam /Context
RHT, 18, 59.1
  yantraṃ haṇḍyāṃ pakvaṃ pañcamṛdāvāpya puṭapakvam /Context
RHT, 18, 64.1
  athavā daradaśilālair gandhakamākṣīkapakvamṛtanāgaiḥ /Context
RHT, 3, 18.1
  athavā mākṣikagaganaṃ samabhāgaṃ paṭuyutaṃ pakvam /Context
RHT, 5, 15.2
  pakvaṃ cūrṇaṃ yāvadbhavati bhṛśaṃ dravati garbhe ca //Context
RHT, 5, 43.2
  pakvaṃ taile vaṭakaṃ nirvaṅgaṃ jāyate nūnam //Context
RHT, 5, 53.1
  evaṃ pakvaṃ vidhinā bījavaraṃ sūtarāṭ tathāmlena /Context
RHT, 5, 56.1
  mṛdvagninā supakvaṃ dagdhaṃ yāvanna bhavetpiṇḍam /Context
RHT, 6, 8.2
  svastho bhavati rasendro grāsaḥ pakvaḥ punarjarati //Context
RHT, 8, 17.2
  paṭusahitaṃ tatpakvaṃ haṇḍikayā yāvadindragopanibham //Context
RKDh, 1, 1, 116.3
  tataḥ pañcapuṭaiḥ pakvaṃ ruddhvā ruddhvātha sampuṭe //Context
RKDh, 1, 1, 261.1
  pakvapādāṃśato madhye dvidhā kurvīta vistṛtam /Context
RMañj, 2, 22.1
  pakvaṃ saṃjāyate bhasma dāḍimīkusumopamam /Context
RMañj, 5, 47.2
  paścāttīvrāgninā pakvaṃ vaṅgabhasma bhaveddhruvam //Context
RMañj, 6, 17.2
  vyañjanair mṛtapakvaiśca nātikṣārair ahiṅgukaiḥ //Context
RMañj, 6, 199.2
  jambīrajaṃ pakvarasaṃ palānāṃ śataṃ niyojyāgnimathāmlamātram //Context
RMañj, 6, 305.1
  dinaikaṃ vālukāyantre pakvam uddhṛtya bhakṣayet /Context
RPSudh, 2, 3.1
  pakvabandho jalaukā syātpiṣṭīstambhastu khoṭakaḥ /Context
RPSudh, 5, 22.1
  ṣaṣṭisaṃkhyapuṭaiḥ pakvaṃ sindūrasadṛśaṃ bhavet /Context
RPSudh, 7, 11.1
  snigdhaṃ sthūlaṃ pakvabimbīphalābhaṃ vṛttaṃ dīrghaṃ nirvraṇaṃ cāpyadīrgham /Context
RPSudh, 7, 58.2
  cūlikālavaṇamamlavetasaṃ pakvakumbhikaphalaṃ tathaiva ca //Context
RRÅ, R.kh., 3, 24.1
  śākavṛkṣasya pakvāni phalānyādāya śodhayet /Context
RRÅ, R.kh., 4, 22.1
  kṛtvā ṣaḍaṅgulāṃ mūṣāṃ supakvāṃ mṛnmayīṃ dṛḍhām /Context
RRÅ, R.kh., 8, 57.1
  evaṃ saptapuṭe pakvaṃ tāmrabhasma bhaveddhruvam /Context
RRÅ, R.kh., 8, 98.2
  ruddhvā gajapuṭe pakvaṃ pūrvasaṃkhyā mṛto bhavet //Context
RRÅ, R.kh., 9, 56.1
  lauhatulyā śivā yojyā supakvenaivāvatārayet /Context
RRÅ, R.kh., 9, 57.2
  guḍasya kuḍave pakvaṃ lauhabhasma palānvitam //Context
RRÅ, V.kh., 10, 1.1
  lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam /Context
RRÅ, V.kh., 10, 3.2
  pakvabījamidaṃ khyātaṃ svarṇaśeṣaṃ samāharet //Context
RRÅ, V.kh., 10, 4.2
  pūrvavatsvarṇaśeṣaṃ tu grāhyaṃ syātpakvabījakam //Context
RRÅ, V.kh., 10, 5.3
  evaṃ daśaguṇaṃ sattvaṃ vāhyaṃ syātpakvabījakam //Context
RRÅ, V.kh., 10, 8.2
  evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe tu vāhayet /Context
RRÅ, V.kh., 10, 8.3
  dhameddaśaguṇaṃ yāvat tāvat syāt pakvabījakam //Context
RRÅ, V.kh., 10, 20.2
  pakvabījasya vārāṃstrīn rañjitaṃ jāyate śubham //Context
RRÅ, V.kh., 10, 24.3
  trisaptadhā pakvabījaṃ rañjate jāyate śubham //Context
RRÅ, V.kh., 10, 29.1
  evaṃ pañcapuṭaiḥ pakvaṃ tatastāre tu vāhayet /Context
RRÅ, V.kh., 10, 54.2
  tataḥ pañcapuṭaiḥ pakvaṃ ruddhvā ruddhvātha saṃpuṭe //Context
RRÅ, V.kh., 10, 62.2
  tataḥ pañcapuṭaiḥ pakvaṃ jāraṇe viḍamuttamam //Context
RRÅ, V.kh., 10, 82.2
  dinaikamamlavargeṇa pakvaṃ syāddhemajāraṇe //Context
RRÅ, V.kh., 12, 10.2
  pādāṃśakaṃ pakvabījaṃ dattvāmlairmardayeddinam //Context
RRÅ, V.kh., 12, 13.2
  drāvitaṃ nālamūṣāyāṃ pakvabījarasānvitam //Context
RRÅ, V.kh., 12, 64.1
  pūrvavat pakvabījena sāraṇādi yathākramam /Context
RRÅ, V.kh., 14, 1.1
  sūtena sattvaracitena ca jāritena pakvākhyabījaguṇasaṃkhyasusāritena /Context
RRÅ, V.kh., 14, 40.1
  pādāṃśaṃ pakvabījaṃ ca cārayitvātha jārayet /Context
RRÅ, V.kh., 14, 41.1
  tridhātha pakvabījaṃ tu sārayitvātha jārayet /Context
RRÅ, V.kh., 14, 44.2
  cāryaṃ jāryaṃ krameṇaiva pakvabījaṃ caturguṇam //Context
RRÅ, V.kh., 14, 59.1
  evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe ca vāhayet /Context
RRÅ, V.kh., 15, 50.2
  asya sūtasya pādāṃśaṃ pakvabījaṃ sucūrṇitam /Context
RRÅ, V.kh., 15, 52.1
  evaṃ bījaṃ samaṃ jāryaṃ pakvaṃ vā rañjane kramāt /Context
RRÅ, V.kh., 15, 60.2
  rañjitaṃ pakvabījaṃ ca śuddhaṃ tāmraṃ ca hāṭakam //Context
RRÅ, V.kh., 15, 64.1
  gaṃdhena yanmṛtaṃ nāgaṃ pakvabījasya sādhanam /Context
RRÅ, V.kh., 15, 87.2
  pakvabījaṃ tato jāryaṃ dvātriṃśadguṇitaṃ kramāt //Context
RRÅ, V.kh., 15, 92.1
  tatastaṃ pakvabījena sāritaṃ jārayet kramāt /Context
RRÅ, V.kh., 15, 100.1
  tadrasaṃ bhāgamekaṃ tu pakvabījasya ṣoḍaśa /Context
RRÅ, V.kh., 15, 110.2
  samaṃ jāryaṃ punaḥ jāryaṃ pakvabījena vai kramāt //Context
RRÅ, V.kh., 15, 116.2
  pakvabījaṃ samāṃśaṃ ca jārayedabhrasatvavat //Context
RRÅ, V.kh., 15, 126.2
  tatastu pakvabījena sārayejjārayettridhā //Context
RRÅ, V.kh., 16, 26.1
  tatastu pakvabījena saptaśṛṅkhalikākramāt /Context
RRÅ, V.kh., 16, 35.2
  tatsāryaṃ pakvabījena yathā pūrvaṃ krameṇa vai //Context
RRÅ, V.kh., 16, 53.1
  mārayet pakvabījāni tridhā taṃ jārayet kramāt /Context
RRÅ, V.kh., 16, 59.2
  evaṃ śatapuṭaiḥ pakvam abhiṣiktaṃ ca kārayet //Context
RRÅ, V.kh., 16, 62.2
  tatrasthaṃ pakvabījena jārayetsaptaśṛṅkhalaiḥ //Context
RRÅ, V.kh., 16, 83.1
  tadrasaṃ pakvabījena sārayetpūrvavattridhā /Context
RRÅ, V.kh., 16, 119.2
  sārayet pakvabījena pūrvavajjārayet kramāt //Context
RRÅ, V.kh., 17, 53.1
  tīkṣṇacūrṇaṃ ca saptāhaṃ pakvadhātrīphaladravaiḥ /Context
RRÅ, V.kh., 18, 60.2
  tatastaṃ pakvabījena sārayejjāraṇātrayam //Context
RRÅ, V.kh., 18, 69.2
  sārayet pakvabījena tridhā taṃ jārayetpunaḥ //Context
RRÅ, V.kh., 18, 76.2
  tridhātha pakvabījena sārayet pūrvavat kramāt //Context
RRÅ, V.kh., 18, 80.2
  jārayettriguṇā yāvat pakvabījena cāthavā //Context
RRÅ, V.kh., 18, 93.2
  tatastaṃ pakvabījena sārayetsāraṇātrayam //Context
RRÅ, V.kh., 18, 138.1
  tanmadhye pūrvapakvaṃ yadruddhvā dhāmyaṃ dṛḍhāgninā /Context
RRÅ, V.kh., 18, 143.1
  samukhasya rasendrasya pakvabījaṃ samāṃśakam /Context
RRÅ, V.kh., 18, 150.1
  pakvabījasya cūrṇaṃ tu pūrvavaccābhiṣekitam /Context
RRÅ, V.kh., 18, 152.2
  tadvad dvādaśabhāgena pakvabījaṃ tu tasya vai //Context
RRÅ, V.kh., 18, 154.1
  tatastasyāṣṭamāṃśena pakvabījaṃ tu dāpayet /Context
RRÅ, V.kh., 18, 157.1
  pādāṃśaṃ pakvabījaṃ tu dattvā cāryaṃ ca mardayet /Context
RRÅ, V.kh., 18, 158.2
  evaṃ caturguṇe jīrṇe pakvabīje tu pārade /Context
RRÅ, V.kh., 19, 39.2
  supakve cānnabhāṇḍe tu yavāgūvarjite kṣipet //Context
RRÅ, V.kh., 19, 78.1
  pūrvapakve tu pādāṃśaṃ punarmṛdvagninā pacet /Context
RRÅ, V.kh., 19, 97.1
  panasasyārdhaṃ pakvasya bījānyekasya khaṇḍayet /Context
RRÅ, V.kh., 2, 23.2
  tatpakvaṃ kāñcanīdrāvaiḥ secayecchuddhimāpnuyāt /Context
RRÅ, V.kh., 20, 65.0
  evaṃ puṭatraye pakvaṃ tattāmraṃ kāṃcanaṃ bhavet //Context
RRÅ, V.kh., 3, 34.1
  evaṃ saptapuṭaiḥ pakva ekaikena mṛto bhavet /Context
RRÅ, V.kh., 3, 52.2
  piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet //Context
RRÅ, V.kh., 3, 82.2
  dinaṃ pakvaṃ vicūrṇyātha bhāvyaṃ kūṣmāṇḍajairdravaiḥ //Context
RRÅ, V.kh., 3, 110.3
  evaṃ ṣaṣṭipuṭaiḥ pakvo mṛto bhavati pannagaḥ //Context
RRÅ, V.kh., 3, 117.3
  catvāriṃśatpuṭairevaṃ pakvaṃ syānmṛtavaṅgakam //Context
RRÅ, V.kh., 3, 124.2
  evaṃ saptapuṭaiḥ pakvaṃ tāraṃ bhasmatvamāpnuyāt //Context
RRÅ, V.kh., 3, 127.2
  evamaṣṭapuṭaiḥ pakvaṃ mṛtaṃ bhavati hāṭakam /Context
RRÅ, V.kh., 4, 75.2
  evaṃ śatapuṭaiḥ pakvaṃ jāyate padmarāgavat //Context
RRÅ, V.kh., 4, 88.2
  evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātkuṅkumaprabhaḥ //Context
RRÅ, V.kh., 4, 98.2
  śākavṛkṣaphaladrāvaiḥ supakvair mardayed dinam //Context
RRÅ, V.kh., 5, 27.1
  evaṃ catuḥpuṭaiḥ pakvaṃ svarṇaṃ guñjānibhaṃ bhavet /Context
RRÅ, V.kh., 5, 27.2
  pakvabījamidaṃ siddhaṃ tattatkarmaṇi yojayet //Context
RRÅ, V.kh., 5, 30.1
  pūrvoktapakvabījena vedhayedaṣṭavargakam /Context
RRÅ, V.kh., 6, 4.2
  evaṃ saptapuṭaiḥ pakvo yāmaṃ mardyaśca tairdravaiḥ //Context
RRÅ, V.kh., 6, 56.2
  tenālepyaṃ raviśaśidalaṃ kharpare vahnipakvam //Context
RRÅ, V.kh., 6, 111.2
  evaṃ viṃśapuṭaiḥ pakvaṃ tadabhraṃ ṣoḍaśāṃśakam //Context
RRÅ, V.kh., 7, 68.1
  evaṃ śatapuṭaiḥ pakvo mriyate pannago dhruvam /Context
RRÅ, V.kh., 7, 104.2
  pakvabījaṃ bhavettattu drutasūte samaṃ dinam //Context
RRÅ, V.kh., 8, 74.1
  evaṃ catuḥpuṭaiḥ pakvaṃ tattāraṃ mriyate dhruvam /Context
RRÅ, V.kh., 9, 61.1
  pakvabījasya patrāṇi tulyānyetena lepayet /Context
RRÅ, V.kh., 9, 61.2
  supakvabhānupatraistu liptapatrāṇi veṣṭayet //Context
RRÅ, V.kh., 9, 88.2
  evaṃ daśapuṭaiḥ pakvaṃ samuddhṛtyātha mardayet //Context
RRÅ, V.kh., 9, 99.2
  evaṃ catuḥpuṭaiḥ pakvaṃ mriyate hāṭakaṃ śubham //Context
RRÅ, V.kh., 9, 117.2
  athāsya drutasūtasya jārayetpakvabījakam //Context
RRÅ, V.kh., 9, 119.1
  jāritaṃ tattridhā sāryaṃ pakvabījena vai kramāt /Context
RRÅ, V.kh., 9, 131.2
  kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte //Context
RRS, 11, 91.1
  pakvamevaṃ mṛtair lohairmarditaṃ vipaced rasam /Context
RRS, 2, 63.2
  amleṣu mūtreṣu kulattharambhānīre 'thavā kodravavāripakvāḥ //Context
RRS, 2, 80.2
  kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusaṃnibham /Context
RRS, 2, 155.2
  samyaksaṃcūrṇya tatpakvaṃ godugdhena ghṛtena ca //Context
RRS, 4, 18.1
  pakvabimbaphalacchāyaṃ vṛttāyatamavakrakam /Context
RRS, 4, 64.1
  sthūlaṃ kumbhīphalaṃ pakvaṃ tathā jvālāmukhī śubhā /Context
RRS, 5, 141.0
  pakvajambūphalacchāyaṃ kāntalohaṃ taduttamam //Context
RRS, 5, 182.3
  evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātsunirutthitaḥ //Context
RRS, 5, 211.3
  ruddhvā gajapuṭe pakvaṃ śuddhabhasmatvamāpnuyāt //Context
RSK, 1, 18.2
  jalaukā pakvabandhaḥ syādbhasma bhasmanibho bhavet //Context
RSK, 1, 32.1
  kācakūpyāṃ caturyāmaṃ pakvaḥ pīto bhavedrasaḥ /Context
RSK, 1, 42.2
  punarnavārase pakvo mardanānmriyate rasaḥ //Context
RSK, 2, 47.2
  sitā lohamitā tāmre pakvaṃ cāmṛtavadbhavet //Context
RSK, 2, 57.2
  pakvo gajapuṭo divyaṃ sarvo yāti nirutthatām //Context
ŚdhSaṃh, 2, 11, 43.2
  evaṃ daśapuṭaiḥ pakvo vaṅgastu mriyate dhruvam //Context
ŚdhSaṃh, 2, 12, 109.1
  ekatra mardayetsarvaṃ pakvanimbūkajai rasaiḥ /Context
ŚdhSaṃh, 2, 12, 165.2
  dinaikaṃ sthālikāyantre pakvamādāya cūrṇayet //Context