Fundstellen

ÅK, 2, 1, 16.2
  meṣīkṣīraṃ ghṛtaṃ vātha gokṣīraṃ cāranālakam //Kontext
ÅK, 2, 1, 30.2
  laghvagninā drutaṃ tacca meṣīkṣīre vinikṣipet //Kontext
ÅK, 2, 1, 190.1
  meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /Kontext
ÅK, 2, 1, 357.1
  meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /Kontext
BhPr, 2, 3, 200.1
  meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /Kontext
RArṇ, 17, 48.1
  rasakasya trayo bhāgā meṣīkṣīreṇa mardayet /Kontext
RArṇ, 7, 52.1
  kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ /Kontext
RCint, 7, 117.1
  meṣīkṣīreṇa daradamamlavargeṇa bhāvitam /Kontext
RHT, 15, 10.1
  kūrmāsthiśilājatukameṣīmṛgago'sthivāpitā kāñcī /Kontext
RKDh, 1, 1, 208.1
  kārpāsajīrṇatṛṇato meṣīkṣīreṇa mardayet /Kontext
RMañj, 3, 93.1
  meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /Kontext
RRÅ, R.kh., 7, 16.2
  amlavetasadhānyāmlameṣīmūtreṇa peṣayet //Kontext
RRÅ, R.kh., 7, 36.2
  meṣīkṣīreṇa daradamamlavargaiśca bhāvitam //Kontext
RRÅ, V.kh., 19, 62.2
  tvagvarjyaṃ ca kaṇā tulyaṃ meṣīkṣīreṇa peṣayet //Kontext
RRÅ, V.kh., 19, 84.1
  meṣīmedaḥ pañcapalaṃ tilatailaṃ ca tatsamam /Kontext
RRÅ, V.kh., 2, 10.2
  nārīmeṣīkharoṣṭrāṇāṃ mūtravargo gajasya ca //Kontext
RRÅ, V.kh., 2, 12.1
  matsyāhinarameṣīṇāṃ śikhināṃ ca vasā matā /Kontext
RRÅ, V.kh., 20, 140.1
  meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam /Kontext
RRÅ, V.kh., 4, 82.1
  meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet /Kontext
RRÅ, V.kh., 4, 147.1
  meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet /Kontext
RRÅ, V.kh., 5, 8.2
  meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam //Kontext
RRÅ, V.kh., 8, 24.2
  ekaviṃśativāreṇa meṣīkṣīreṇa bhāvayet //Kontext
RRÅ, V.kh., 8, 26.1
  tatpuṣpaṃ haritālaṃ ca meṣīdugdhena peṣayet /Kontext
RRÅ, V.kh., 8, 125.2
  meṣīkṣīraistathājyaiśca khalve mardyaṃ dinatrayam //Kontext
RRS, 11, 96.1
  dhṛtvā sūtamukhe pātraṃ meṣīkṣīraṃ pradāpayet /Kontext
RRS, 3, 153.1
  kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ /Kontext
ŚdhSaṃh, 2, 12, 15.2
  meṣīkṣīreṇa daradamamlavargaiśca bhāvitam //Kontext