Fundstellen

RRÅ, R.kh., 9, 5.1
  śaśachāgaraktasaṃliptaṃ trivāraṃ cāgnitāpitam /Kontext
RRÅ, V.kh., 17, 19.2
  snuhīkṣīreṇa saptāhaṃ gharme tāpyaṃ drutirbhavet //Kontext
RRÅ, V.kh., 20, 29.1
  golakaṃ tāpayettatra vaṃkanālena taṃ dhaman /Kontext
RRÅ, V.kh., 20, 92.1
  vasubhaṭṭarasenātha tridhā siñcet sutāpitam /Kontext
RRÅ, V.kh., 20, 111.1
  tanmadhye kaṭhinaṃ dhātu tridhā siñcyāt sutāpitam /Kontext
RRÅ, V.kh., 20, 112.1
  vasubhadrarasenātha tridhā sutāpitam /Kontext
RRÅ, V.kh., 3, 35.1
  piṣṭvā kaulatthakaiḥ kvāthaistasminvajraṃ sutāpitam /Kontext
RRÅ, V.kh., 3, 46.2
  punaḥ strīrajasāloḍya tasminvajraṃ sutāpitam //Kontext
RRÅ, V.kh., 3, 47.1
  secayettāpayedevaṃ mṛtaṃ syāttu trisaptadhā /Kontext