Fundstellen

RArṇ, 10, 33.1
  ṣaḍrajaḥ sarṣapaḥ sākṣāt siddhārthaḥ sa ca kīrtitaḥ /Kontext
RArṇ, 12, 11.2
  punastaṃ gandhakaṃ sākṣāddrāvayitvā drutaṃ kuru //Kontext
RArṇ, 12, 30.2
  lakṣavedhī rasaḥ sākṣādaṣṭau lohāni kāñcanam //Kontext
RArṇ, 12, 87.1
  bhakṣitaḥ sa raso yena so 'pi sākṣāt sadāśivaḥ /Kontext
RArṇ, 12, 347.2
  vaktrasthā nāśayet sākṣāt palitaṃ nātra saṃśayaḥ /Kontext
RArṇ, 12, 358.2
  vijñeyaṃ niṣparīhāraṃ sākṣāddivyauṣadhaṃ param //Kontext
RArṇ, 14, 30.2
  ṣaṇmāsaṃ saṃsthitā vaktre sākṣādvai rudratāṃ nayet //Kontext
RArṇ, 14, 55.1
  varṣairdvādaśabhiḥ sākṣāt rudrarūpastu jāyate /Kontext
RArṇ, 14, 123.2
  eṣa siddharasaḥ sākṣāt durlabhastridaśairapi //Kontext
RArṇ, 6, 46.1
  yatsākṣāddrāvayellohaṃ tat kāntaṃ drāvakaṃ bhavet /Kontext
RArṇ, 7, 52.2
  sitaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //Kontext