Fundstellen

BhPr, 1, 8, 93.2
  rañjitaḥ krāmitaścāpi sākṣāddevo maheśvaraḥ //Kontext
RAdhy, 1, 3.1
  prokto'pi guruṇā sākṣāddhātuvādo na sidhyati /Kontext
RArṇ, 10, 33.1
  ṣaḍrajaḥ sarṣapaḥ sākṣāt siddhārthaḥ sa ca kīrtitaḥ /Kontext
RArṇ, 12, 11.2
  punastaṃ gandhakaṃ sākṣāddrāvayitvā drutaṃ kuru //Kontext
RArṇ, 12, 30.2
  lakṣavedhī rasaḥ sākṣādaṣṭau lohāni kāñcanam //Kontext
RArṇ, 12, 87.1
  bhakṣitaḥ sa raso yena so 'pi sākṣāt sadāśivaḥ /Kontext
RArṇ, 12, 347.2
  vaktrasthā nāśayet sākṣāt palitaṃ nātra saṃśayaḥ /Kontext
RArṇ, 12, 358.2
  vijñeyaṃ niṣparīhāraṃ sākṣāddivyauṣadhaṃ param //Kontext
RArṇ, 14, 30.2
  ṣaṇmāsaṃ saṃsthitā vaktre sākṣādvai rudratāṃ nayet //Kontext
RArṇ, 14, 55.1
  varṣairdvādaśabhiḥ sākṣāt rudrarūpastu jāyate /Kontext
RArṇ, 14, 123.2
  eṣa siddharasaḥ sākṣāt durlabhastridaśairapi //Kontext
RArṇ, 6, 46.1
  yatsākṣāddrāvayellohaṃ tat kāntaṃ drāvakaṃ bhavet /Kontext
RArṇ, 7, 52.2
  sitaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //Kontext
RKDh, 1, 2, 62.1
  ṣaḍrajaḥ sarṣapaḥ sākṣātsiddhārthaḥ sa ca kīrtitaḥ /Kontext
RMañj, 1, 16.2
  sākṣādamṛtam evaiṣa doṣayukto raso viṣam //Kontext
RPSudh, 1, 13.2
  tatsannidhāne 'tisuvṛttakūpe sākṣādraseṃdro nivasatyayaṃ hi //Kontext
RPSudh, 1, 17.2
  jāyate ruciraḥ sākṣāducyate pāradaḥ svayam //Kontext
RPSudh, 1, 149.1
  baddhe rasavare sākṣātsparśanājjāyate ravaḥ /Kontext
RPSudh, 1, 150.2
  rañjitaḥ krāmitaścaiva sākṣāddevo maheśvaraḥ //Kontext
RPSudh, 2, 2.2
  tathā bhasmābhidhaḥ sākṣātkathito'pi rasāgame //Kontext
RPSudh, 2, 11.3
  dhārito'sau mukhe sākṣādvīryastambhakaraḥ sadā /Kontext
RPSudh, 2, 56.2
  śivabhakto bhavetsākṣātsatyavāk saṃyatendriyaḥ //Kontext
RPSudh, 6, 39.2
  sūtasya vīryadaḥ sākṣātpārvatīpuṣpasaṃbhavaḥ //Kontext
RPSudh, 6, 79.1
  sarvarogaharaḥ sākṣāt drāvaṇe saṃpraśasyate /Kontext
RRÅ, R.kh., 1, 12.2
  mārito rudrarūpaḥ syādbaddhaḥ sākṣānmaheśvaraḥ //Kontext
RRÅ, R.kh., 1, 24.1
  sākṣādakṣayadāyako bhuvi nṛṇāṃ pañcatvamuccaiḥ kuto mūrcchāṃ mūrchitavigraho gadabhṛtāṃ prāṇinām /Kontext
RRÅ, R.kh., 1, 30.1
  sākṣādamṛtamapyeṣa doṣayukto raso viṣam /Kontext
RRÅ, V.kh., 13, 21.2
  kṛtvādāya mṛdu sākṣānnirmalaṃ yojayedadhaḥ //Kontext
RRÅ, V.kh., 18, 149.3
  śabdavedhī bhavetsākṣāttāmraṃ svarṇaṃ karoti vai //Kontext
RRÅ, V.kh., 20, 29.2
  khoṭabaddho bhavetsākṣāt tīvradhāmānalena tu //Kontext
RRÅ, V.kh., 3, 63.1
  bhavedvajraudanaṃ sākṣānmāryaṃ paścācca yojayet /Kontext
RRÅ, V.kh., 7, 37.1
  drutaṃ sūtaṃ bhavetsākṣātpunastasmiṃśca dāpayet /Kontext
RRS, 11, 2.1
  ṣaḍrajaḥ sarṣapaḥ sākṣātsiddhārthaḥ sa ca kīrtitaḥ /Kontext
RRS, 11, 122.1
  athāturo rasācāryaṃ sākṣāddevaṃ maheśvaram /Kontext
RRS, 3, 153.2
  evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //Kontext
RRS, 5, 89.0
  sākṣād yaddrāvayellohaṃ tatkāntaṃ drāvakaṃ bhavet //Kontext