References

ÅK, 2, 1, 309.1
  tadanye puṃvarāṭāḥ syur guravaḥ śleṣmapittalāḥ /Context
BhPr, 1, 8, 97.2
  dehasya jāḍyaṃ giriṇā sadā syāccāñcalyato vīryahṛtiśca puṃsām /Context
BhPr, 1, 8, 165.1
  ratnaṃ klībe maṇiḥ puṃsi striyāmapi nigadyate /Context
BhPr, 1, 8, 169.1
  hīrakaḥ puṃsi vajro'strī candro maṇivaraśca saḥ /Context
BhPr, 1, 8, 172.1
  puṃstrīnapuṃsakānīha lakṣaṇīyāni lakṣaṇaiḥ /Context
BhPr, 1, 8, 185.0
  puṃsi klībe pravālaḥ syātpumāneva tu vidrumaḥ //Context
BhPr, 1, 8, 185.0
  puṃsi klībe pravālaḥ syātpumāneva tu vidrumaḥ //Context
RCint, 6, 39.1
  capalena vinā lauhaṃ yaḥ karoti pumāniha /Context
RCint, 7, 50.2
  strīpuṃnapuṃsakātmāno lakṣaṇena tu lakṣayet //Context
RCint, 8, 148.1
  mṛdumadhyakharabhāvaiḥ pākas trividho 'tra vakṣyate puṃsām /Context
RCūM, 11, 112.1
  sīsasattvaṃ marucchleṣmaśamanaṃ puṃgadāpaham /Context
RCūM, 12, 23.1
  strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake /Context
RCūM, 12, 23.1
  strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake /Context
RCūM, 4, 5.2
  viśvāsaghātināṃ puṃsāṃ na śuddhirmaraṇaṃ vinā //Context
RCūM, 5, 60.2
  vidagdhavanitāprauḍhapremṇā baddhaḥ pumāniva //Context
RCūM, 9, 2.1
  go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ ca yojayet /Context
RMañj, 3, 16.2
  puṃstrīnapuṃsakaṃ ceti lakṣaṇena tu lakṣayet //Context
RMañj, 6, 24.1
  malāyattaṃ balaṃ puṃsāṃ śukrāyattaṃ ca jīvitam /Context
RMañj, 6, 232.2
  dvimāsābhyantare puṃsāmapathyaṃ na tu bhojayet //Context
RMañj, 6, 283.2
  karotyagnibalaṃ puṃsāṃ valīpalitanāśanaḥ //Context
RPSudh, 4, 77.1
  nirutthaṃ lohajaṃ bhasma sevetātra pumānsudhīḥ /Context
RPSudh, 5, 113.1
  śilājatu tu saṃśuddhaṃ seveta yaḥ pumān sadā /Context
RPSudh, 7, 25.1
  strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe /Context
RPSudh, 7, 25.1
  strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe /Context
RPSudh, 7, 25.1
  strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe /Context
RPSudh, 7, 25.2
  vyatyāsādvai naiva dattaṃ phalaṃ taddadyād vajraṃ vā vinā tatpumāṃsam //Context
RRÅ, R.kh., 1, 23.1
  śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā /Context
RRÅ, R.kh., 5, 18.2
  puṃstrīnapuṃsakāścaite lakṣaṇena tu lakṣayet //Context
RRÅ, V.kh., 3, 2.2
  puṃstrīnapuṃsakāś ceti lakṣaṇena tu lakṣayet //Context
RRS, 10, 75.2
  go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ tu yojayet //Context
RRS, 3, 156.1
  sīsasattvaṃ guru śleṣmaśamanaṃ puṃgadāpaham /Context
RRS, 4, 30.1
  strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake /Context
RRS, 4, 30.1
  strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake /Context
RRS, 9, 62.2
  vidagdhavanitāprauḍhapremṇā ruddhaḥ pumāniva //Context