References

RArṇ, 10, 10.2
  drāvaṇaṃ rañjanaṃ caiva sāraṇaṃ krāmaṇaṃ kramāt /Context
RArṇ, 10, 26.2
  jīrṇānte rañjanaṃ kāryaṃ raktavargagaṇena ca //Context
RArṇ, 11, 212.1
  rañjanaṃ ca tato devi jāraṇā cānusāraṇā /Context
RArṇ, 16, 28.0
  evaṃ jīrṇasya sūtasya śṛṇu kāpālirañjanam //Context
RArṇ, 17, 1.2
  drāvaṇaṃ rañjanaṃ caiva pāradasya śrutaṃ mayā /Context
RArṇ, 4, 20.1
  jāraṇe māraṇe caiva rasarājasya rañjane /Context
RArṇ, 8, 42.2
  dvaṃdvitaṃ tāpyasattvena rasarājasya rañjanam //Context
RArṇ, 8, 44.2
  rañjanaṃ rasarājasya tīkṣṇatāmrau viśeṣataḥ //Context
RArṇ, 8, 53.2
  rañjane rasarājasya sāraṇāyāṃ ca śasyate //Context
RArṇ, 8, 73.0
  uktāni tārabījāni bījānāṃ rañjanaṃ śṛṇu //Context
RArṇ, 8, 79.2
  idaṃ dalānāṃ bījānāṃ rasarājasya rañjane /Context