Fundstellen

RArṇ, 12, 11.1
  hemārdhe militaṃ hema mātṛkāsamatāṃ vrajet /Kontext
RArṇ, 12, 56.3
  tatkṣaṇānmilati dvaṃdvaṃ vajraratnaṃ ca kāñcanam //Kontext
RArṇ, 12, 173.2
  milanti sarvalohāni dravanti salilaṃ yathā //Kontext
RArṇ, 13, 17.3
  soṣṇairmilanti kvathitā drutayaḥ sakalā rasaiḥ //Kontext
RArṇ, 13, 21.3
  tuṣakarṣvagninā bhūmau svedena milati kṣaṇāt //Kontext
RArṇ, 14, 7.2
  ajīrṇe milite hemnā samāvartastu jāyate //Kontext
RArṇ, 14, 154.1
  haṭhāgnau vajramūṣāyāṃ dṛḍhavajrā milanti ca /Kontext
RArṇ, 14, 157.3
  milate tatkṣaṇaṃ vajraṃ hemnā tu salilaṃ yathā //Kontext
RArṇ, 14, 158.2
  andhamūṣāgataṃ dhmātaṃ hemnā milati tatkṣaṇāt //Kontext
RArṇ, 14, 160.2
  andhamūṣāgataṃ dhmātaṃ vajraṃ milati nānyathā //Kontext
RArṇ, 14, 162.0
  andhamūṣāgataṃ dhmātaṃ vajraṃ milati tatkṣaṇāt //Kontext
RArṇ, 14, 165.2
  drutā vajrāstu tenaiva melanīyāstu pārvati //Kontext
RArṇ, 14, 170.2
  yāmamātraṃ ca gharme tu drutirmilati vai rasam //Kontext
RArṇ, 15, 56.0
  triṃśadbhāgā militvā tu bhavanti suravandite //Kontext
RArṇ, 15, 74.1
  akṣīṇo milate hemni samāvartastu jāyate /Kontext
RArṇ, 15, 76.2
  hemārdhaṃ militaṃ tattu mātṛkāsamatāṃ vrajet //Kontext
RArṇ, 15, 144.4
  akṣīṇo milate hemni samāvartaśca jāyate //Kontext
RArṇ, 15, 172.2
  akṣīṇo milate hemni samāvartastu jāyate //Kontext
RArṇ, 6, 86.2
  mriyante hīrakāstatra dvandve samyaṅmilanti ca //Kontext
RArṇ, 6, 89.0
  tenaiva militaṃ vajraṃ tārahemni na saṃśayaḥ //Kontext
RArṇ, 6, 113.3
  tadvajraṃ jāyate khoṭaṃ hemnā milati tatkṣaṇāt //Kontext
RArṇ, 7, 146.1
  milanti ca rasenāśu vahnisthānyakṣayāṇi ca /Kontext
RArṇ, 8, 25.3
  kṣīratailena sudhmātaṃ hemābhraṃ milati priye //Kontext
RArṇ, 8, 27.3
  andhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt //Kontext
RArṇ, 8, 28.2
  guñjāṭaṅkaṇasaṃyuktaṃ vaṅgābhraṃ milati kṣaṇāt //Kontext
RArṇ, 8, 29.3
  vaṅgapattrāntaranyastaṃ dhmātaṃ vaṅgābhrakaṃ milet //Kontext
RArṇ, 8, 31.3
  vaṅgābhraṃ haritālena nāgābhraṃ śilayā milet //Kontext
RArṇ, 8, 33.2
  kāntābhraśailavimalā milanti sakalān kṣaṇāt //Kontext
RArṇ, 8, 36.2
  milanti sarvadvaṃdvāni strīstanyaparipeṣitaiḥ //Kontext
RArṇ, 8, 38.2
  andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt //Kontext
RArṇ, 8, 39.2
  khasattvaṃ syānnibaddhaṃ ca dṛḍhaṃ dhmātaṃ milettataḥ //Kontext