References

ÅK, 2, 1, 96.1
  eraṇḍatailasaṃyuktaiḥ puṭe pacyanviśodhayet /Context
BhPr, 2, 3, 141.2
  uṣṇaṃ tadardhaṃ kvathitaṃ ca dattvā viśodhayettanmṛditaṃ yathāvat //Context
BhPr, 2, 3, 222.2
  khalve vimardayedekaṃ dinaṃ paścādviśodhayet //Context
RArṇ, 10, 58.2
  evaṃ viśodhitaḥ sūto bhadrāṣṭāṃśaviśoṣitaḥ //Context
RArṇ, 14, 7.1
  sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā viśodhayet /Context
RArṇ, 4, 63.1
  rasaṃ viśodhayettena vinyaset divase śubhe /Context
RCint, 3, 12.2
  āranālena coṣṇena pratidoṣaṃ viśodhayet /Context
RCūM, 14, 57.1
  itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam /Context
RHT, 11, 10.1
  raktasnehaviśodhitamṛtaloharasādibhistu sarveṣām /Context
RRS, 3, 162.1
  śirīṣapuṣpārdrarasai rājāvartaṃ viśodhayet //Context
RRS, 5, 73.2
  hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet //Context
RRS, 5, 147.2
  hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet //Context
ŚdhSaṃh, 2, 12, 202.1
  kṣīre jīrṇe samuddhṛtya kṣālayitvā viśodhayet /Context