Fundstellen

ÅK, 1, 26, 242.2
  adhamā kṛtrimaṃ kāṣṭhaṃ khadirāsanasambhavam //Kontext
ÅK, 1, 26, 244.2
  aṅgārāḥ khadirodbhūtās triphalāvṛkṣasambhavāḥ //Kontext
ÅK, 2, 1, 130.2
  aṅgāraiḥ khadirodbhūtair dhamedbhastrādvayena vai //Kontext
ÅK, 2, 1, 136.2
  prāgvanmūṣāgataṃ kṛtvā dhamettat khadirāgninā //Kontext
ÅK, 2, 1, 163.1
  tacchuṣkaṃ sampuṭe dhāmyaṃ khadirāṅgārakairdṛḍham /Kontext
RAdhy, 1, 248.1
  koṭhīmadhye kṣipedyantraṃ babbūlakhadirāvalīm /Kontext
RArṇ, 12, 304.2
  mardayettena toyena dhāmayet khadirāgninā //Kontext
RArṇ, 15, 123.0
  dhamayet khadirāṅgāraiḥ khoṭo bhavati cākṣayaḥ //Kontext
RArṇ, 15, 132.2
  khoṭastu jāyate devi sudhmātaḥ khadirāgninā //Kontext
RArṇ, 15, 144.2
  tato laghupuṭaṃ dattvā khadirāgnau tu dhāmayet /Kontext
RArṇ, 15, 171.2
  sudhmātaḥ khadirāṅgāraiḥ rasendraḥ khoṭatāṃ vrajet //Kontext
RArṇ, 5, 39.1
  mañjiṣṭhā kuṅkumaṃ lākṣā khadiraścāsanaṃ tathā /Kontext
RArṇ, 8, 80.1
  mañjiṣṭhākiṃśukarase khadiraṃ raktacandanam /Kontext
RCint, 3, 128.1
  mañjiṣṭhā kiṃśukaṃ caiva khadiraṃ raktacandanam /Kontext
RCūM, 9, 22.2
  kusumbhakhadiro lākṣā mañjiṣṭhā raktacandanam //Kontext
RKDh, 1, 1, 113.2
  pūrṇaṃ tadghaṭakharparam aṅgāraiḥ khadirakokilajaiḥ //Kontext
RPSudh, 1, 94.2
  samabhāgāni sarvāṇi dhmāpayetkhadirāgninā //Kontext
RPSudh, 5, 41.2
  khadirasya tu cāṃgāraiḥ satvaṃ niḥsarati dhruvam //Kontext
RPSudh, 5, 59.2
  dhmāpitaḥ khadirāṃgārair bhastrikādvitayena ca //Kontext
RRÅ, R.kh., 6, 26.1
  taṃ śuṣkaṃ sampuṭe dhāmyaṃ khadirāṅgārakair dṛḍham /Kontext
RRÅ, V.kh., 12, 21.1
  khadirāṅgārayogena khoṭabaddho bhavedrasaḥ /Kontext
RRÅ, V.kh., 13, 11.1
  khadirāṅgārasaṃtapte koṣṭhīyantre kṣipan kṣipan /Kontext
RRÅ, V.kh., 13, 78.2
  khadirāṃgārasaṃyogāt koṣṭhyāṃ sattvaṃ vimuñcati //Kontext
RRS, 10, 88.1
  kusumbhaṃ khadiro lākṣā mañjiṣṭhā raktacandanam /Kontext
RRS, 3, 165.2
  dhmāpitaṃ khadirāṅgāraiḥ sattvaṃ muñcati śobhanam //Kontext
RRS, 9, 11.2
  pūrvoktaghaṭakharparamadhye 'ṅgāraiḥ khadirakolabhavaiḥ //Kontext
ŚdhSaṃh, 2, 12, 189.2
  khadirasya kaṣāyeṇa samena paripācitam //Kontext