Fundstellen

RRÅ, R.kh., 3, 42.2
  taddravairmardayet sūtaṃ yathā pūrvoditaṃ kramāt //Kontext
RRÅ, R.kh., 8, 3.2
  kramātprāptaṃ tathā taptaṃ drāve drāve tu saptadhā //Kontext
RRÅ, R.kh., 9, 24.2
  dhātakyāśca tato mardyaṃ kramāddeyaṃ puṭaṃ puṭam //Kontext
RRÅ, R.kh., 9, 41.2
  pratyekena kramādevaṃ piṣṭvā puṭaiśca bhāvayet //Kontext
RRÅ, V.kh., 1, 58.1
  pūjyā aṣṭadaleṣvete pūrvādīśāntagāḥ kramāt /Kontext
RRÅ, V.kh., 11, 24.3
  ityevaṃ saptadhā kuryānmardanaṃ pātanaṃ kramāt //Kontext
RRÅ, V.kh., 12, 12.3
  jārayecca punastadvadevaṃ jāryaṃ samaṃ kramāt //Kontext
RRÅ, V.kh., 12, 25.1
  atha vakṣye rasendrasya vāsitasya mukhaṃ kramāt /Kontext
RRÅ, V.kh., 12, 32.1
  samukhe nirmukhe sūte vakṣyate jāraṇaṃ kramāt /Kontext
RRÅ, V.kh., 12, 41.1
  kramād eṣāṃ dravaireva mardanaṃ puṭapācanam /Kontext
RRÅ, V.kh., 13, 28.1
  kadalīkaṃdatulasījaṃbīrāṇāṃ dravaiḥ kramāt /Kontext
RRÅ, V.kh., 13, 57.1
  kṣārāmlaṃ snehapittaiśca kramād bhāvyaṃ dinaṃ dinam /Kontext
RRÅ, V.kh., 14, 71.1
  svarṇaśeṣaṃ tu tajjāryaṃ samāṃśaṃ pārade kramāt /Kontext
RRÅ, V.kh., 14, 74.2
  tattāmraṃ vāhayetsvarṇe dvātriṃśadguṇitaṃ kramāt //Kontext
RRÅ, V.kh., 14, 91.1
  etad bījaṃ samaṃ sūte jārayet pūrvavat kramāt /Kontext
RRÅ, V.kh., 14, 94.1
  tadbījaṃ jārayetsūte yāvaddaśaguṇaṃ kramāt /Kontext
RRÅ, V.kh., 14, 104.2
  tadbījaṃ rasarājasya jāryaṃ śataguṇaṃ kramāt //Kontext
RRÅ, V.kh., 15, 31.2
  samukhe sūtarāje tu pūrvavat ṣaḍguṇaṃ kramāt //Kontext
RRÅ, V.kh., 15, 34.2
  sāraṇāditrayeṇāntaṃ pūrvavatkārayet kramāt //Kontext
RRÅ, V.kh., 15, 46.2
  catuḥṣaṣṭyaṃśataḥ pūrvā deyā gaṃdhadrutiḥ kramāt //Kontext
RRÅ, V.kh., 15, 49.2
  evaṃ punaḥ punarjāryaṃ gandhanāgadrutiḥ kramāt //Kontext
RRÅ, V.kh., 15, 52.1
  evaṃ bījaṃ samaṃ jāryaṃ pakvaṃ vā rañjane kramāt /Kontext
RRÅ, V.kh., 15, 56.2
  pūrvavadvyomacūrṇaṃ tu cāritaṃ jārayet kramāt //Kontext
RRÅ, V.kh., 15, 67.2
  etad bījaṃ tato jāryaṃ kramād yāvaccaturguṇam //Kontext
RRÅ, V.kh., 15, 69.1
  ityevaṃ rañjanaṃ sūte kṛtvā sāryaṃ tridhā kramāt /Kontext
RRÅ, V.kh., 15, 86.2
  tīkṣṇaśulboragaṃ caiva kramād aṣṭaguṇaṃ rase //Kontext
RRÅ, V.kh., 15, 87.2
  pakvabījaṃ tato jāryaṃ dvātriṃśadguṇitaṃ kramāt //Kontext
RRÅ, V.kh., 15, 92.1
  tatastaṃ pakvabījena sāritaṃ jārayet kramāt /Kontext
RRÅ, V.kh., 15, 95.1
  tintiṇībrahmamāṇḍūkīdravairdhānyābhrakaṃ kramāt /Kontext
RRÅ, V.kh., 15, 109.2
  garbhadrāvaṇabījaṃ ca pūrvavad drāvitaṃ kramāt //Kontext
RRÅ, V.kh., 15, 110.2
  samaṃ jāryaṃ punaḥ jāryaṃ pakvabījena vai kramāt //Kontext
RRÅ, V.kh., 15, 112.1
  nāgavajjārayed baṃgaṃ ṣaṭtriṃśaguṇitaṃ kramāt /Kontext
RRÅ, V.kh., 15, 121.1
  tatastu raṃjakaṃ bījaṃ tadvajjāryaṃ samaṃ kramāt /Kontext
RRÅ, V.kh., 15, 121.2
  sāraṇādikrāmaṇāntaṃ pūrvavatkārayet kramāt //Kontext
RRÅ, V.kh., 15, 123.2
  svarṇādimuṇḍaparyantam aṣṭalohaṃ pṛthak kramāt //Kontext
RRÅ, V.kh., 15, 124.2
  abhrādisatvaṃ yatsarvaṃ pratyekaṃ triguṇaṃ kramāt //Kontext
RRÅ, V.kh., 16, 53.1
  mārayet pakvabījāni tridhā taṃ jārayet kramāt /Kontext
RRÅ, V.kh., 16, 62.1
  pūrvavad drāvitaṃ garte kramājjāryaṃ caturguṇam /Kontext
RRÅ, V.kh., 16, 71.1
  śvetavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ pūrvavat kramāt /Kontext
RRÅ, V.kh., 16, 73.1
  tadvat vai tārabījena sāritaṃ jārayet kramāt /Kontext
RRÅ, V.kh., 16, 119.2
  sārayet pakvabījena pūrvavajjārayet kramāt //Kontext
RRÅ, V.kh., 18, 65.2
  jārayetpūrvayogena pratyekaṃ dviguṇaṃ kramāt //Kontext
RRÅ, V.kh., 18, 68.1
  kāṃtahemābhradrutayo yāvatpañcaguṇaṃ kramāt /Kontext
RRÅ, V.kh., 18, 76.2
  tridhātha pakvabījena sārayet pūrvavat kramāt //Kontext
RRÅ, V.kh., 18, 85.2
  tatsāryaṃ tārabījena saptaśṛṃkhalikā kramāt //Kontext
RRÅ, V.kh., 18, 89.2
  pūrvavad drāvitaṃ jāryaṃ mūṣāyantre tu tat kramāt //Kontext
RRÅ, V.kh., 18, 97.1
  karmāṣṭādaśakenaiva kramād vedhaḥ prakāśitaḥ /Kontext
RRÅ, V.kh., 18, 171.2
  viḍalepitamūṣāyām ekādaśaguṇaṃ kramāt //Kontext
RRÅ, V.kh., 18, 172.1
  drāvitaṃ cendranīlaṃ vā nīlaṃ ca drāvitaṃ kramāt /Kontext
RRÅ, V.kh., 18, 173.2
  jārayedrasarājasya tvekādaśaguṇaṃ kramāt /Kontext
RRÅ, V.kh., 18, 181.1
  punaśca trividhā kāryā sāraṇājjāraṇā kramāt /Kontext
RRÅ, V.kh., 19, 120.1
  kramāt taraguṇaṃ kuryātkastūrī śaśikuṅkumam /Kontext
RRÅ, V.kh., 20, 60.1
  ekām ekāṃ dhamanneva vaṭikāsaptakaṃ kramāt /Kontext
RRÅ, V.kh., 20, 84.1
  evaṃ ṣaṇmāsaparyantaṃ puṭayeduddharet kramāt /Kontext
RRÅ, V.kh., 4, 1.1
  samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt /Kontext
RRÅ, V.kh., 4, 21.2
  deyaṃ pādāṃśakaṃ yāvadgandhakaṃ sadravaṃ kramāt //Kontext
RRÅ, V.kh., 4, 96.1
  ityevaṃ saptadhā kuryāllepanaṃ drāvaṇaṃ kramāt /Kontext
RRÅ, V.kh., 5, 11.2
  mardanaṃ puṭapākaṃ ca pūrvavat kārayet kramāt //Kontext
RRÅ, V.kh., 5, 22.1
  drute same svarṇatāre pūrvavat secayet kramāt /Kontext
RRÅ, V.kh., 6, 38.2
  ṭaṅkaṇaṃ rasakaṃ tālaṃ kramād dadyāt punastrayam //Kontext
RRÅ, V.kh., 6, 65.1
  punarlepyaṃ punaḥ pācyaṃ punarāvartayet kramāt /Kontext
RRÅ, V.kh., 6, 74.2
  tadrasaṃ pannagaṃ svarṇaṃ candrārkair veṣṭayet kramāt //Kontext
RRÅ, V.kh., 6, 90.2
  kṛṣṇābhraiḥ puṭitaireva tatkhoṭaṃ rañjayet kramāt //Kontext
RRÅ, V.kh., 6, 124.1
  mriyate kuṅkumābhaṃ tannāgaṃ daśapuṭaiḥ kramāt /Kontext
RRÅ, V.kh., 7, 52.2
  mardyaṃ mardyaṃ pacedruddhvā āraṇyotpalakaiḥ kramāt //Kontext
RRÅ, V.kh., 7, 99.2
  anena pūrvakhoṭe tu drāvitaṃ rañjayet kramāt //Kontext
RRÅ, V.kh., 7, 122.2
  jāyate pannagaṃ svarṇaṃ trayotthaṃ jāyate kramāt //Kontext
RRÅ, V.kh., 8, 48.1
  pūrvavad bhūdhare pacyādityevaṃ saptadhā kramāt /Kontext
RRÅ, V.kh., 8, 48.2
  drutasūtaṃ pradātavyaṃ mardanaṃ ca puṭaṃ kramāt //Kontext
RRÅ, V.kh., 8, 56.1
  taṃ khoṭaṃ sārayetpaścātkṣāreṇaiva tridhā kramāt /Kontext
RRÅ, V.kh., 8, 63.1
  drutasūtena saṃyuktaṃ drāvayet pūrvavat kramāt /Kontext
RRÅ, V.kh., 9, 24.1
  jārayeddhamanenaiva dattvā viḍavaṭīṃ kramāt /Kontext
RRÅ, V.kh., 9, 49.1
  ityevaṃ jārayettulyaṃ pārade gaganaṃ kramāt /Kontext
RRÅ, V.kh., 9, 50.1
  ruddhvā vanotpalair dadyāt kramād evaṃ puṭatrayam /Kontext
RRÅ, V.kh., 9, 62.2
  tridinaṃ jvālayettatra vahnimalpālpaśaḥ kramāt //Kontext
RRÅ, V.kh., 9, 119.1
  jāritaṃ tattridhā sāryaṃ pakvabījena vai kramāt /Kontext